Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७१६
उत्तराध्ययनसूत्रे सम्पत्येषामेवपरस्परसंयोजनमाहमूलम्-वण्णेओ जे भंवे किण्हे, भइए से उ गंधओ।
रसओ फासओ चैव, भैइए संठाणओ वि य ॥२३॥ छाया-वर्णतो यो भवेत् कृष्णः, भाज्यः स तु गन्धतः ।
- रसतः स्पर्शतश्चैव, भाज्यः संस्थानतोऽपि च ॥२३॥ टीका-'वण्णओ' इत्यादि
य: स्कन्धादिः, वर्णतः वर्णमाश्रित्य, कृष्णवर्णवान् भवेत् सतु गन्धतः= गन्धमाश्रित्य, भाज्या कृष्णः सुगन्धिः, दुर्गन्धो वा भवति, नतु नियतगन्ध एवेति भावः । तथा-रसतः,स्पर्शतश्च, 'चेव' इति समुच्चये, संस्थानतश्चापि भाज्या, होता है वह त्र्यस्त्र आकारवाला जानना चाहिये। जो पीठादिककी तरह चार कोनावाला होता है वह चतुरस्र आकारवाला जानना चाहिये। एवं जो दंडेकी तरह लंबे आकारवाला होता है वह आयत संस्थानवाला जानना चाहिये । २२॥
अब इन वर्णादिकोंका संयोग कहते हैं-'वण्णओ' इत्यादि।
अन्वयार्थ (जे-यः) जो स्कन्धादि पुद्गल (वण्णओ-वर्णतः) वर्णकी अपेक्षा (किण्हे भवे-कृष्णः भवेत् ) काला होता है (से-सः) वह (गंधओगंधतः) गंधकी अपेक्षासे (भइए-भाज्यः) भाज्य होता है। अर्थात् जो वर्णकी अपेक्षा काला होता है वह सुगन्धित हो सकता है और दुर्गंधित भी हो सकता है। ऐसा कोई नियम नहीं कि ऐसे वर्णवालेकी नियत गंध हो। इसी तरह (रसओ फासओ चेव विय संठाणओ भइए-रसतः ખુણાવાળા હોય છે તે સ્ત્ર આકારવાળા જાણવા જોઈએ. જે પીઠ આદિની, માફક ચાર ખુણાવાળા હોય છે તે ચતુસ્ત્ર આકારવાળા જાણવા જોઈએ. ઉપરાંત દાંડીની જેવા લાંબા આકારવાળા હોય છે તે આયત સંસ્થાનવાળા જાણવા જોઈએ. મારા
डवे । नि । सयोगन छ“वण्णओ" त्याल.
भ-क्याथ-जे-यः२ २४५ माहित वण्णओ-वर्णतः वनी अपेक्षा किण्हे भवे-कृष्णः भवेत् ॥ डाय छे से-सः ते गंधओ-गंधतः गधनी अपेक्षाथी भइए-भाज्यः माय डाय छे. अर्थात् २ पनी अपेक्षा र હોય છે. તે સુગંધિત હોઈ શકે છે અને દુગધિત પણ હોઈ શકે છે. એ કેઈ નિયમ નથી કે આવા વર્ણવાળાની નિશ્ચિત થયેલજ ગંધ હોય. આ જ प्रमाण रसओ फासओ चेव विय संठाणओ भइए-रसतः स्पर्शतः अपि च संस्थानतश्च भाज्यः २४, २५, मन संस्थाननी अपेक्षाथी ५९५ मामन Alery
उत्तराध्ययन सूत्र:४