Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ. ३६ नीलादिवर्णानां भङ्गनिरूपणम्
७१७ अत्र 'द्वौ गन्धौ ' 'पञ्च रसाः' 'अष्टौ स्पर्शाः' 'पंचसंस्थानानि' एते सम्मिलिताविंशति भवन्तीत्येक एव कृष्णवर्णवान् , स्कन्धादिविंशति भङ्गान् प्राप्नोति । एवं पश्चापि-वर्णा प्रत्येकं विंशति भङ्गान् प्राप्नुवन्ति, तथा च वर्णानां शतं भङ्गा भवन्ति । एतचानन्तरमेव वक्ष्यति ॥ २३ ॥
चतसृभिर्गाथाभि नीलादि वर्णानां भङ्गानाहमूलम्-वण्णओ जे भवे नीले, भईए से उ गंधओ।
रंसओ फांसओ चेवे, भईए संठाणेओ वि य ॥२४॥ छाया-वर्णतो यो भवे नीलो, भाज्यः सतु गन्धतः।
रसतः स्पर्शतश्चैव, भाज्यः संस्थानतोऽपिच ।। २४ ॥ टीका-'वण्णओ जे भवे नीले' इत्यादि
व्याख्या प्राग्वत् । यस्तु नीलवर्णः स्कन्धादिः सोऽपि माग्वत् विंशति भङ्गान् प्राप्नोतीति भावः ।। २४ ॥ स्पर्शतः अपि च संस्थानतश्च भाज्यः) रस, स्पर्श, और संस्थानको अपेक्षासे भी इसको भाज्य करलेना चाहिये। अर्थात् काला होने पर भी पौगलिक स्कन्ध नियमित रसवाला, नियमित स्पर्शवाला, और नियमित संस्थानवाला नहीं होता है। दो गंध, पांच रस, आठ स्पर्श, पांच संस्थान, ये सब मिल करके वीस हो जाते हैं। इस तरह एक कृष्णवर्णवाला पौद्गलिक स्कन्ध बीस भंगोंवाला हो जाता है। इस तरह पांचों वर्णकी वीस-वीस भंगोंको प्राप्त करनेके कारण वर्गों के सौ भंग हो जाते है। इसी बातको सूत्रकार आगे कहेंगे ॥२३॥
अब चार गाथाओंसे नीलादि वर्गों के भंगोंको कहते हैं'वण्णओ' इत्यादि।
अन्वयार्थ (जे वण्णओ नीले भवे-यो वर्णतः नीलः भवति ) जो કરી લેવા જોઈએ. અર્થાત-કાળા હેવા છતાં પણ પૌગલિક સ્કંધ નિયમિત રસવાળા, નિયમિત સ્પર્શવાળા અને નિયમિત સંસ્થાનવાળા હોતા નથી. બે ગંધ, પાંચ રસ, આઠ સ્પર્શ, પાંચ સંસ્થાન આ બધા મળીને વીસ થાય છે. આ પ્રમાણે એક કાળા રંગના પૌગલિક સ્કંધ વીસ ભંગ વાળા થઈ જાય છે. આ રીતે પાંચે વર્ણના વીસ વીસ ભગેને પ્રાપ્ત કરવાના કારણે વર્ષોના સે ભંગ થઈ જાય છે. આ વાતને સૂત્રકાર આગળ કહેશે. ૨૩
स्वेच्या यासाथी नाविनामो छ-"वण्णओ" त्यात मन्पयार्थ-जे वण्णओ नीले भवे-यो वर्णतः नीलः भवतिरे पनी अपेक्षा
ઉત્તરાધ્યયન સૂત્ર : ૪