Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३६ संस्थानतः स्कन्धपरमाणु निरूपणम् मूलम् - संठाणओ परिणया जे उ, पंचहा ते पकित्तिया । परिमंडलों य हा ये, तसा चउरंस मायया ॥ २२ ॥ छाया -- संस्थानपरिणता ये तु, पञ्चधा ते प्रकीर्तिताः । परिमण्डलाश्च वृत्ताश्च त्र्यस्राश्चतुरस्रा आयताः ॥ २२ ॥ टीका- 'संठाणओ' इत्यादि
ये तु स्कन्धादयः, संस्थानतः परिणताः = संस्थानानि = आकारास्तैः परिणताःपरिणामवन्तः, ते पञ्चधा = पञ्चप्रकारकाः । तथाहि - परिमण्डलाः = परिमण्डलसंस्थानवन्तः, तत्र परिमण्डलं = मध्यशुषिरं वृत्तं वलयवत्, च = पुनः, वृत्ताः = वृत्तनामक संस्थानवन्तः, तत्र वृत्तम् - मध्ये पूर्ण झल्लरीवत् च पुनः, त्र्यत्राः - त्रिकोणकाः, शुंगाटकवत्, चतुरस्राः = चतुरस्र संस्थानवन्तः, तत्र - चतुरस्रम् - चतुष्कोणं पीठादिवत् । तथा-आयताः=आयतसंस्थानवन्तः, तत्र - आयतं - दीर्घ दण्डादिवत् ॥ २२ ॥
,
७१५
अब संस्थानको लेकर कहते हैं- 'संठाणओ' इत्यादि ।
अन्वयार्थ - (जे उ-ये तु) जो पौद्गलिक स्कन्ध आदि (संठाणओ परिणया - संस्थानतः परिणताः) संस्थानरूप आकार से परिणत होते हैं (तेते) वे (पंचहा पकित्तिया - पंचधा प्रकीर्तिताः) पांच प्रकारके कहे गये हैं । ( परिमंडला बट्टा तंसा चउरंसं आयया - परिमण्डलाः वृत्ताः त्र्यत्राः चतुरस्राः आयताः) परिमंडल आकारवाले, वृत्त आकारवाले, ज्यस्र आकारवाले, चतुरस्र आकारवाले एवं आयत (लंबे) आकारवाले। जिस आकार में बीच में छेद हो तथा जो गोल हो वह वलयकी तरह परिमंडल आकारवाला जानना चाहिये । जो झल्लरीकी तरह मध्यमें पूर्ण हो वह वृत्त आकारवाला जानना चाहिये। जो सिंघाडेकी तरह तीन कोणवाला
हवे संस्थानने वर्धने हे छे - "संठाणओ" इत्यादि.
अन्वयार्थ – जे उ-ये तु ने युगल २६ माहि संठाणओ परिणया-संस्थानतः परिणताः संस्थान३५ महारथी परिशुति थाय छे, ते-ते ते पंचहा पकित्तिया - पंचधा प्रकीर्तिताः पांग अारना अडेवामां आवे छे परिमंडला वट्टा तसा चउरंसं आयया-परिमण्डलाः वृत्ताः साः चतुरस्राः आयताः परिभडे साारवाणां वृत्त આાકારવાળાં, વ્યસ આકારવાળાં, ચતુરસ આકારવાળા, અને આયત આાકારવાળા, જે આકારમાં વચમાં છેઃ હાય તથા જે ગાળ હાય તે વલયની માફક પરિમ’ડળ આકારવાળા જાણવા જોઈએ, જે ઝાલરની માફક વચમાં સંપૂર્ણ હાય તે વૃત્ત આકારવાળા જાણુવા જોઈએ. જે શીગાડાના મૂળની જેવા ત્રણ
उत्तराध्ययन सूत्र : ४