Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ. ३६ गन्धतः स्कन्धपरमाणुनिरूपणम्
७११ मूलम्-गंधओ परिणया जे उ, दुविहा ते वियाहिया ।
सुब्भिगंधपरिणामा, दुब्भिगंधा तहे ये ॥१८॥ छाया-गन्धतः परिणता ये तु, द्विविधास्ते व्याख्याताः।
सुरभिगन्धपरिणामाः, दुरभिगन्धास्तथैव च ॥१८॥ टीका-गंधओ' इत्यादि
ये तु स्कन्धादयः, गन्धतः परिणताः गन्धपरिणामभाजः, ते द्विविधाः व्याख्याताः। तद् यथा-सुरभिगन्धपरिणामाः चन्दनवत् , सुगन्धपरिणामवन्तः१, तथैव दुरभिगन्धा: लशुनादिवत् , दुर्गन्धा२ इति ॥१८॥ मूलम्--रैसओ परिणया जे उ, पंचहा ते पकित्तिया ।
तित्त-कई-कसाया, अंविला महरा तेहा ॥१९॥ छाया-रसतः परिणता ये तु, पञ्चधा ते प्रकीर्तिताः।
तिक्तकटुककपायाः, अम्ला मधुरा स्तथा ॥१९॥ टीका-'रसओ' इत्यादिये तु-स्कन्धादयः, रसतः-परिणताः, ते पञ्चधा प्रकीर्तिताः। तद् यथाअब गंधको लेकर भेद कहते हैं-'गंधओ' इत्यादि।
अन्वयार्थ--(जे-ये) जो पुद्गल स्कंध आदि (गंधओ परिणयागंधतः परिणताः) गंध गुणसे परिणत होते हैं (ते दुविहा वियाहियाते द्विविधाः व्याख्याताः) वे दो प्रकारके कहे गये हैं। (सुब्भिगंधपरिणामा तहेव य दुन्भिगंधा-सुरभिगंधपरिणामा तथैव च दुरभिगंधाः) एक सुरभिगंध परिणामवाले और दूसरे दुरभिगंध परिणामवाले, अर्थात् चन्दनादिककी तरह कितनेक सुगंधिपरिणामवाले होते हैं। और कितनेक लशुन आदिकी तरह दुर्गंध परिणामवाले होते है ॥१८॥
हवे अपने बनले ४ छ- “ गंधओ" त्यादि ।
स-पयार्थ-जे-ये Y० २४५ मा गंधओ परिणया-गंधतः परिणताः ग शुश्रुथी परिणत हाय छे. ते दुविहा वियाहिया-ते द्विविधाः व्याख्याताः त में प्रा२न। वामां आवेदर छ, सुभिगंधपरिणामा तहेव य दुब्भिगंधासुरभिगंधपरिणामा तथैव दुरभिगंधाः सुगधित गधना परिणाममा मने मीन દુગધના પરિણામવાળા અર્થાત્ ચંદન આદિની માફક કેટલાક સુગંધિત પરિણામવાળા હોય છે અને કેટલાક લસણ આદિની માફક દુર્ગધ પરિણામવાળા હોય છે. ૧૮
उत्तराध्ययन सूत्र:४