Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७१०
उत्तराध्ययनसूत्रे एषामेव प्रत्येकमुत्तरभेदानाहमूलम्-वण्णओ परिणया जे उ, पंचहा ते पकित्तिया ।
किण्हा नीला य लोहिया, हॉलिदा सुकिला तहा ॥१७॥ छाया-वर्णतः परिणता ये तु, पञ्चधा ते प्रकीर्तिताः।
कृष्णा नीला च लोहिताः, हारिद्राः शुक्लास्तथा ॥१७॥ टीका-'वण्णओ' इत्यादि--
ये तु-स्कन्धादयः, वर्णतः परिणताः वर्णपरिणामिनः, ते पञ्चधा प्रकीर्तिताः। तद् यथा-कृष्णाः कज्जलादिवत्कृष्णवर्णवन्तः। च-पुनः, नीला: मयूरग्रीवादिवत् , नीलवर्णवन्तः, लोहिताः-हिङ्गुळकादिवत् , हारिद्राः हरिद्रादिवत् पोताः, तथा शुक्लाः शंखादिवत् , श्वेतवर्णवन्तः ॥१७॥ ___ अब वर्णगंध आदि प्रत्येकके उत्तरभेद कहते हुए प्रथम वर्णको लेकर भेद कहते हैं—'वण्णओ' इत्यादि। ___अन्वयार्थ-जो स्कंध आदि पुद्गल (वण्णओ परिणया-वर्णतः परिणताः) वर्ण परिणामवाले हैं (ते-ते) वे (पंचहा पकित्तिया-पंचधा प्रकीर्तिताः) पांच प्रकारके कहे गये हैं। (किण्हा नीला लोहिया हलिद्दा तहा सुकिला-कृष्णाः नीलाः लोहिताः हारिद्राः तथा शुक्लाः) वे पांच प्रकार ये हैं-कृष्ण, नील, लोहित, पीत तथा शुक्ल।
भावार्थ-ये स्कंधादि पुद्गल वर्णकी अपेक्षा पांच वर्णवाले होते हैंकितनेक कज्जलादिककी तरह कृष्णवर्ण वाले होते हैं। कितनेक मयूरग्रीवादिककी तरह नील वर्णवाले होते हैं। कितनेक हिंगुलक आदिकी तरह लालवर्ण वाले होते हैं, कितनेक हलदी आदिकी तरह पीत वर्णवाले होते हैं, तथा कितनेक शंखादिककी तरह श्वेतवर्णवाले होते हैं ॥१७॥ - હવે વ ગંધ આદિ પ્રત્યેકના ઉત્તરભેદ કહેતાં પ્રથમ વર્ણના ભેદને ४९ छ-" वण्णओ" त्यादि ।
अन्याय--२४५ मा पुल वण्णओ परिणया-वर्णतः परिणताः पण परिक्षामा छ ते-ते ते पंचहा पकित्तियो-पंचधा प्रकीतिताः पांय नi
डेवाभां मावत छे. ते पांय ४२ माछ-किण्हा नीला लोहिया हलिद्दा तहा सुकिलाकृष्णाः नीलाः लोहिताः हरिद्राः तथा शुक्लाःशु, नीत. हडित, पीत तथा शु.
ભાવાર્થ-તે સ્કંધાદિ પુગલ વર્ણની અપેક્ષા પાંચ વર્ણવાળા હોય છે. કેટલાક કાજળના જેવા કાળા વર્ણવાળા હોય છે. કેટલાક મેરની ડોક જેવા નીલવર્ણવાળા, હોય છે. કેટલાક હિંગળા આદિના જેવા લાલ રંગના હોય છે, કેટલાક હળદર આદિની માફક પીળા રંગના હેય છે, તથા કેટલાક શંખ माहिनी ॥३४ सह रंग डाय छे. ॥ १७ ॥
उत्तराध्ययन सूत्र:४