Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३६ धर्मादः कालतोनिरूपणम्
एतानेव कालतः कथयतिमूलम्-धम्माधम्मागासा, तिन्निवि एए अणाया।
अपज्जर्वसिया चेव, सव्वद्धं तु वियाहिया ॥८॥ छाया-धर्माधर्माकाशाः, त्रयोऽपि एते अनादिकाः।
अपर्यवसिताश्चैव, सर्वाद्धां तु व्याख्याताः ॥८॥ टीका-'धम्माधम्मा' इत्यादि
धर्माधर्माकाशाः धर्मश्च, अधर्मश्च आकाशश्च इति तथा, त्रयोऽप्येते अनादिकाः =न विद्यते, आदिर्येषां ते तथा, तथा-अपर्यवसिताः-न पर्यवसिताः, अन्तरहिता इत्यर्थः। 'चेव' इति समुच्चये, अतएव-तु-निश्चयेन सर्वाद्धां सर्वकालं व्याप्यस्थिताः, सर्वदा स्व स्वरूपाऽपरित्यागतो नित्या इति यावत् , व्याख्याताः= कथिताः। 'सम्बद्धं' इत्यत्रात्यन्तसंयोगे द्वितीया ॥८॥
अब इन्हीं पदार्थो को काल से कहते हैं-'धम्माधम्मागासा' इत्यादि।
अन्वयार्थ-(धम्माधम्मागासातिनिवि एए अणाइया अपज्जवसिया चेव-धर्माधर्माकाशा त्रयोऽपि एते अनादिकाः अपर्यवसिताश्चैव ) धर्मास्तिकाय, अधर्मास्तिकाय एवं आकाशास्तिकाय ये तीनों द्रव्य अनादि
और अनन्त हैं। (सव्वद्धं तु वियाहिया-सर्वाद्धां तु व्याख्याताः) इसीलिये इन को सर्वाद्धा कहा है अर्थात् ये सर्वकाल में व्याप्त माने गये हैं। ऐसा कोई भी समय नहीं था कि ये तीनों द्रव्य नहीं थे, तथा वर्तमान में भी ऐसा कोई समय नहीं है कि जिसमें ये तीनों द्रव्यो न हों तथा भविष्य में भी ऐसा कोई समय नहीं आवेगा कि जिसमें ये तीनों द्रव्य नहीं रहेंगे। किसी भी समय में ये तीनों द्रव्य अपने स्वरूप का परित्याग नहीं करते हैं इसलिये ही ये नित्य हैं ॥८॥
डवे मारी पहानि ४थी ४९ छे-" धम्माधम्मागासा" त्याह।
मन्वयार्थ-धम्माघम्मागासा एए तिन्नि वि अणाइया अपजज्जवसिया चेवधर्माधर्माकाशा एते त्रयोऽपि अनादिकाः अपर्यवसिताश्चैव मास्तिछाय, अयमस्तिसाय, भने साशस्तिय २॥ थे द्रव्य नाहि मने मन छ. सव्वधंतु वियाहियासर्वाद्धांतु व्याख्याताः २॥ ॥२थे येने साध्यास छ. अर्थात् ये सब વ્યાપ્ત મનાયેલ છે. એ કઈ પણ સમય ન હતો કે જ્યારે આ ત્રણે ન હતાં. તથા વર્તમાનમાં પણ એ કેઈ સમય નથી જેમાં એ ન હોય. તથા વર્તમાનમાં પણ એવોકેઈસમય નથી જેમાં એ ન હોય. તથા ભવિષ્યમાં પણ એ કઈ સમય આવવાને નથી કે, જેમાં આ ત્રણ ન રહેતા હેય. કઈ પણ સમયમાં આ પિતાના સ્વરૂપને પરિત્યાગ કરતા નથી. આ કારણે જ એ નિત્ય છે || ૮
उत्तराध्ययन सूत्र:४