Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३६ क्षेत्रतः स्कंधपरमाणु निरूपणम्
सम्प्रति स्कन्धान् परमाणुं च क्षेत्रतः कथयति
मूलम् - लोएगदे से लोएँ य, भइयव्वा ते उ खेत्तंओ ॥११॥ तु, तेसिं वुच्छं चैडव्विहं ॥१२॥
तो कालविभागं
२
-
छाया - लोकैकदेशे लोके च भक्तव्यास्ते तु क्षेत्रतः ॥ ११ ॥
9
अतः कालविभागं तु, तेषां वक्ष्ये चतुर्विधम् ॥ १२ ॥ टीका- ' लोएगदेसे ' इत्यादि ।
ते = स्कन्धाः, परमाणु, क्षेत्रतस्तु - क्षेत्रमाश्रित्य तु, लौकैके देशे - लोकस्य - चतुर्द्दशरज्ज्वाऽत्मकस्य, एकदेशः - एकद्वयाऽदि संख्याताऽसंख्यातमदेशात्मकः प्रतिनियतो भागो लोकैकदेशस्तस्मिन्, तथा लोके च भक्तव्या =भजनया विकल्पेन दर्शनीयाः, अत्र चा विशेषतः कथनेऽपि स्कन्धविषयैव भजनया ग्राह्या । परमास्तु निरंशत्वादेकमेव प्रदेशमवगाह्य तिष्ठतोत्यतस्तत्र भजनाया अभावः परिणत
७०३
अब स्कन्ध एवं परमाणु का कथन क्षेत्र की अपेक्षा से करते हैं'लोएगदेसे ' इत्यादि ।
अन्वयार्थ - (ते - ते) वे स्कंध और परमाणु (खेत्तओ - क्षेत्रतः) क्षेत्र की अपेक्षासे (लोएगदेसे लोए य भइयन्वा-लोकैकदेशे लोके च भक्तव्याः) लोक के देश में तथा लोक में भजनीय है। यहां जो भजना कही गई है वह स्कंध ही जाननी चाहिये परमाणु की नहीं । क्यों कि वह तो निरंश है - अत: एक प्रदेशात्मक आकाश में ही वह रहता है। पुद्गल द्रव्य धर्म अधर्म द्रव्य की तरह एक व्यक्तिमात्र तो है ही नहीं जिससे उसके एक प्रदेशरूप आधार क्षेत्र होने की संभावना की जा सके । भिन्न व्यक्ति होते हुए भी पुद्गलों के परिणाम में विविधता है। एकरूपता
હવે સ્કંધ અને પરમાણુનુ કથન ક્ષેત્રની અપેક્ષાથી કરે છે.
""
लोएगदे से " इत्यादि !
उत्तराध्ययन सूत्र : ४
मन्वयार्थ - ते-ते ते सुधाने परभानु खेत्तओ - क्षेत्रतः क्षेत्रनी अपेक्षा लोएगदेसे लोए य भइयव्वा - लोकैकदेशे लोके च भक्तव्याः सेोडना खेड देशभां તથા લેાકેામાં ભજનીય છે. અહીં જે ભજના ખતાવવામાં આવેલ છે તે સ્કંધની જાણવી જોઈએ પરમાણુની નહીં કેમકે, એ તેા નિરશ છે એથી એક પ્રદેશા ત્મક આકાશમાં જ એ રહે છે, પુદ્રૂત્રલ દ્રવ્ય ધર્મ અધમ દ્રવ્યની માફક એક વ્યક્તિ માત્ર તેા છે જ નહીં જેથી તેનેા એક પ્રદેશરૂપ આધાર ક્ષેત્ર હાવાની સંભાવના કરી શકાય. જુદી જુદી વ્યક્તિ હોવા છતાં પણ પુદૂગલાના