Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६९७
प्रियदर्शिनी टीका अ. ३६ द्रव्यापेक्षया रूपिद्रव्यनिरूपणम् स्तिकायादीनामरूपिणां भावतः पर्याया ज्ञातुं शक्याः, अतः सूत्रकारेण तत्प्ररूपणान कृता । सम्पति द्रव्यतो रूपिणः प्ररूपयितुमाहमूलम्-खंधा य खंधदेसी य, तप्पदेसा तहेव ये ।
परमाणु य बोद्धवा, रूविणो यं चउठिवही ॥१०॥ छाया-स्कन्धाश्च स्कन्धदेशाच, तत्पदेशास्तथैव च ।
परमाणुश्च बोद्धव्या, रूपिणश्च चतुर्विधाः॥१०॥ टीका-'खंधा य' इत्यादि
रूपिणश्च-रूपमेपामस्तीतिरूपिणः, अजीवाः पुद्गलास्ते चतुर्विधा बोद्धव्याः। तद् यथा-स्कन्धाः, स्कन्धदेशाः तत्पदेशाः परमाणवश्चेति । तत्र स्कन्धाः-परस्परसंहत्या व्यवस्थिताः परमाणवः, पुद्गलोपचयाऽपचयलक्षणाः स्तम्भादय इत्यर्थः । च-समुच्चये, स्कन्धदेशाः स्कन्धानाम्देशा द्वितीयादिभागरूपाः, तत्मदेशाः तेषां, उसी तरह से धर्मास्तिकायादिक अरूपी द्रव्यों के पर्याय भाव की अपेक्षा नहीं जाने जाते हैं । इसलिये सूत्रकार ने उनकी उस अपेक्षा से प्ररूपणा नहीं की है । अब द्रव्य की अपेक्षा रूपी द्रव्य की प्ररूपणा करते हैं'खंधाय' इत्यादि।
अन्वयार्थ-( रूविणो-रूपिणः ) रूपी पुद्गल (चउचिहा-चतुर्विधाः) चार प्रकार के (बोधवा-बोधव्याः) जानने चाहिये। ( खंधा खंधदेसा य तहेव तप्पदेसा परमाणु य-स्कन्धाः, स्कन्धदेशाः तथैव तत्पदेशाः परमाणुश्च ) स्कंध, स्कन्धदेश, स्कन्धप्रदेश और परमाणु । परस्पर समुदायरूप में रहे हुए परमाणुओं के पिंड़ का नाम स्कंध है । जैसे स्तंभ आदि पदार्थ । स्कन्ध के जो द्वितीय आदि भाग हैं वे रकंधदेश हैं। એજ પ્રમાણે ધર્માસ્તિકાયાદિક અરૂપી દ્રવ્યોને પર્યાય ભાવની અપેક્ષાએ જાણી શકાતું નથી. આ જ કારણે સૂત્રકારે એમની એ અપેક્ષાથી પ્રરૂપણ કરેલ નથી. वे द्रव्यनी अपेक्ष ३ी द्रव्यानी प्र३५! ४ छ. " खंधाय" त्यादि।
मन्वयार्थ:-रूविणोः-रूपिणः ३५ ५६॥ चउव्विहा-चतुर्विधा या२ ५४।२ना बोद्धव्वा-बोद्धव्याः . खंधा खंधदेसा य तहेव तप्पदेसा परमाणु यस्कंधाः, स्कन्धदेशाश्च तथैव तत्प्रदेशाः परमोणुश्च २४५, २४ घश, २४ प्रदेश मने પરમાણુ, પરસ્પર સમુદાયના રૂપમાં રહેલા પરમાણુના પિંડનું નામ સ્કંધ છે. જે રીતે સ્તંભ આદિ પદાર્થ, સ્કંધના જે બીજા આદિ ભાગ છે તે સ્કંધદેશ उ०८८
उत्तराध्ययन सूत्र:४