Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे मूलम्-समएवि संतइं पैप्प, एवमेवं वियाहिए।
___ आएसं पैप्प साईए, सपजैवसिए वि य ॥ ९॥ छाया-समयोऽपि सन्तति प्राप्य, एवमेव व्याख्यातः ।
आदेशं प्राप्य सादिकः, सपर्यवसितः अपि च ।।९।। टीका–'समएवि' इत्यादि
समयः अपि, सन्तति अपरापरोत्पत्तिरूपपवाहात्मिका, प्राप्य आश्रित्य, एव मेव-अनाद्यपर्यवसितत्वलक्षणेनैव प्रकारेण । व्याख्यातः-प्ररूपितः। तथा-आदेशविशेष घटयादिरूपं तु पाप्य आश्रित्य, सादिकः-आदियुक्तः, तथा-सपर्यवसितः अन्तसहितोऽपि व्याख्यात इति । च शब्दस्त्वर्थे ॥९॥
यथा रूपिद्रव्याणां भावतो वर्णादयः पर्याया ज्ञातुं शक्यन्ते, न तद्वद् धर्मा
अन्वयार्थ-(समएवि-समयः अपि ) समयरूप काल भी ( संतई पप्प-सन्तति प्राप्य) अपरापरोत्पत्तिरूप सन्तति को आश्रित करके (एवमेव वियाहिए-एवमेव व्याख्यातः) अनादि अनन्तरूप से कहा गया है । तथा (आए पप्प-आदेशं प्राप्य ) घडी पल आदि रूप विशेष की अपेक्षा करके (साइए सपजवसिए वियाहिए-सादिकः सपर्यवसितः व्याख्यातः ) आदि और अन्त सहित भी कहा गया है।
भावार्थ-समयरूपकाल अपरापरक्षणोत्पत्ति के प्रवाह की अपेक्षा अनादि अनन्त कहा गया है। तथा विशेष की-अपेक्षा से सादि सान्त कहा गया है ।। ९॥ जैसे रूपी द्रव्यों के वर्गादिक पर्याय भाव की अपेक्षा जाने जाते है
स-यार्थ-समएवि-समयःअपि समय३५ ४७ ५५ संतइं पप्प-सन्ततिं प्राप्य अ५२३५त्पत्ति३५ संततिने माश्रित शेने एवमेव वियाहिए-एवमेव व्याख्यातः मनाहि अनत३५थी आये छ. तथा आएसं पप्प-आदेशं प्राप्य ५ ५५ माहि३५ विशेषनी अपेक्षा ४शन सोइए सपज्जवसिए वियाहिए -सादिकः, सपर्यवसिकः व्याख्यातः मामिने मत सहित ५५ पाये छे.
ભાવાર્થ-સમયરૂપ કાળ અપરામરક્ષણોત્પત્તિના પ્રવાહની અપેક્ષાથી અનાદિ અનંત કહેવામાં આવેલ છે. તથા વિશેષની અપેક્ષાથી સાદિસાન્ત वामां आवे छे. ॥८॥
જેમ રૂપી દ્રવ્યને વદિક પર્યાય ભાવની અપેક્ષા જાણી શકાય છે.
उत्तराध्ययन सूत्र :४