Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका. अ० ३५ भिक्षुगुणवर्णनम्
छाया - श्रृणुत
मे एकाग्रमनसः, मार्ग बुद्धे देशितम् । यमाचरन् भिक्षुः, दुःखानामन्तकरो भवति ॥ १ ॥ टीका -' सुणेह मे ' इत्यादि
६६३
हे जम्बू ! यूयम् एकाग्रमनसः = अनन्यचित्ताः सन्तः, बुद्धैः यथावस्थितबस्तुतत्त्वविद्भिः, तीर्थंकर गणधरैरित्यर्थः, देशितम् = अर्थतः सूत्रतश्च प्रतिबोधितं मार्ग= मोक्षस्य मार्ग, मे= मम कथयतः समीपे श्रृणुत । यं मार्गम्, आचरन् = आसेवमानः भिक्षुः =अनगारः, दुःखानां = शरीरमानसानाम्, अन्तकरः = अत्यन्तविनाशको भवति । सकलकर्मनिर्मूलनेन सकलदुःखात्यन्तनिवृत्ति लक्षणा मुक्तिर्यदा सेवनेन भिक्षो भवति, तं मार्गे मया कथ्यमानं श्रृणुतेत्यर्थः ॥ १ ॥
तमेवमार्ग दर्शयति-
मूलम् — गिवासं परिच्चज्ज, पर्वजार्मेस्सिए मुणी ।
ईमे सँगे वियाणिजा, जेहिं संजंति माणंवा ॥२॥ छाया - गृहवासं परित्यज्य, प्रव्रज्यामाश्रितो मुनिः, इमान् संगान् विजानीयात् यैः सज्यन्ते मानवाः ॥ २ ॥ अन्वयार्थ - हे जम्बू ! (एगग्गमणा - एकाग्रमनसः) एकाग्रमन होकर ( मे - मे) मुझ से ( मग्गं - मार्गम्) मुक्ति के मार्ग को ( सुणेह - श्रृणुत ) सुनो। यह मार्ग (बुद्धेहि देसियं - बुद्वै: देशितम् ) तीर्थकर एवं गणधरादिक देवों द्वारा प्रतिपादित हुआ है । ( जमायरंतो भिक्खू दुक्खाणंत करे भवे-यम् आचरन् भिक्षुः दुःखानाम् अंतकरः भवति ) जिस मार्ग का आराधन करनेवाला मुनि शारीरिक एवं मानसिक समस्त प्रकार के दुःखों का नाश करनेवाला होता है । अर्थात् इस मार्ग का आराधन करने वाला आत्मा सकल कर्मों का निर्मूलन से समस्त दुःखों के अत्यंत क्षयस्वरूप मोक्ष को प्राप्त कर लेता है ॥ १ ॥
अन्वयार्थ-डे ४भ्यू एगग्गमणा - एकाग्रमनसः એકાગ્ર મન થઈને मे मे भारी पाथी मगं - मार्ग भुति पथना या भार्ग सुणेहह-श्रृणुत સાંભળે मा भार्ग बुद्धेहि देसियं-बुद्धः देशितम् तीर्थ १२ भने गणुधराहि देवा द्वारा प्रतिपादित थयेव छे. जमायरंतो भिक्खु दुक्खाणंतकरे भवे - यमाचरन् भिक्षुः दुःखानाम् अंतकरः भवति । भानु आराधन अरनार भुनि शारीरि અને માનસિક સમસ્ત પ્રકારના દુ:ખાને નાશ કરવાવાળા મને છે. અર્થાત્ આ માર્ગનું આરાધન કરવાવાળા આત્મા સઘળા કર્મોનું નિર્મૂલન અને સઘળા દુઃખાના ક્ષય સ્વરૂપ મેાક્ષને પ્રાપ્ત કરી લ્યે છે. ૫૧૫
उत्तराध्ययन सूत्र : ४