Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३४ अध्ययनोपसंहारः समाप्तिश्च
टीका--'तम्हा' इत्यादि--- यस्माद् एता लेश्या अपशस्ताः प्रशस्ताश्च भवन्ति, तस्माद् एतासां लेश्यानां= कृष्णादीनां षण्णां लेश्यानाम् , अनुभावान्-उक्तरूपान् , विज्ञाय, मुनिः साधुः, अप्रशस्ता दुर्गतिपापिकाः, वर्जयित्वा प्रशस्ता:मुगतिमापिका लेश्यो, अधितिष्ठेत् भावप्रतित्याऽऽश्रयेत् । इति ब्रवीमि-प्राग् व्याख्यातमेतत् ।। ६१ ॥ इति श्री विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलित-ललितकलापालापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहू छत्रपति-कोल्हापुरराजप्रदत्त-" जैनशास्त्राचार्य"-पदभूषितकोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर
-पूज्यश्रीघासीलालबतिविरचितायाम् "उत्तराध्ययनसूत्रस्य" प्रियदर्शिन्याख्यायां व्याख्यायाम् 'लेश्या नामकं । चतुस्त्रिंश
त्तममध्ययन-सम्पूर्णम् ॥३३॥ __ अब अध्ययन का उपसंहार करते हुए सूत्रकार शुभलेश्या की प्राप्ति के लिये उपदेश कहते हैं-'तम्हा' इत्यादि । ___ अन्वयार्थ--जिस कारण ये लेश्याएँ अप्रशस्त तथा प्रशस्त होती है (तम्हा-तस्मात् ) इस कारण (एयासि लेसाणं-एतासां लेश्यानाम) इन कृष्ण आदि लेश्याओं के उक्त रूप (अणुभावे वियाणिया-अनुभावान् विज्ञाय ) अनुभावों को जानकरके ( मुणी-मुनिः ) साधु (अप्पसस्थाओ-अप्रशस्ताः)दुर्गतिप्रापक इन लेश्याओं को (वज्जित्ता-वर्जयित्वा) छोड़कर (पसत्थाओऽहिहिए-प्रशस्ताः अधितिष्ठेत् ) प्रशस्त-सुगति प्रापक तेजःपद्म शुल्क इन लेश्याओं को प्राप्तकरे (त्तिबेमि-इति ब्रवीमि) इन पदों का अर्थ पहिले की तरह जानना चाहिए ॥६१॥
चोंतीसवां अध्ययन संपूर्ण ॥ ३४॥ હવે અધ્યયનને ઉપસંહાર કરતાં સૂત્રકાર શુભલેશ્યાની પ્રાપ્તિના भाट अपहेश ४ छ-" तम्हा " त्याह!
અન્વયાર્થ-જે કારણે આ વેશ્યાઓ અપ્રશસ્ત તેમજ પ્રશસ્ત હોય छ तम्हा-तस्मात् से ४.२ एयासि लेसाणं-एतासां लेश्यानाम् ॥ ० माहि वेश्यामाना ४३५ अणुभावे वियाणिया-अनुभावान् विज्ञाय मनुभावान बनाने मुणी-मुनिः साधु अप्पसत्थाओ-अप्रशस्ताः दुगतिमi as ना२ वी वेश्या. भान वज्जित्ता-वर्जयित्वा छोडीने पसत्थाओऽहिटिए-प्रशस्ताः अधितिष्ठेतू प्रशस्त સુગતિમાં લઈ જનાર તેજ, પદ્મ, શુકલ આ વેશ્યાઓને પ્રાપ્ત કરે રિંગ इति ब्रवीमि मा पहोनी ५iनी मा३४ ngी देवाने. ॥११॥
ઉત્તરાધ્યયન સૂત્રનું ચેત્રીસમું અધ્યયન સમાપ્ત ૩૪
उत्तराध्ययन सूत्र:४