Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ. ३५ सामुदानिकभिक्षानिरूपणम्
६७७ 'भिक्खवत्ती' इत्यादि । भिक्षावृत्तिः-भिक्षारूपावृत्तिः-जीविका, भिक्षोः सुखावहासुखहेतु भवति, मोक्षमार्गाराधकत्वादित्यर्थः ॥१५॥
भिक्षितव्यमित्युक्तं, तच्चैककुलेऽपिस्यादिति सामुदानिकभिक्षामुपदिशतिमूलम्--समुयाणं उंछमेसिजा, जहासुत्तमणिदियम् ।
लाभालाभम्मि संतुढे, पिंडवायं चरे मुणी ॥१६॥ छाया-समुदानम् उञ्छम् एपयेत् , यथासूत्रमनिन्दितम् ।
लाभालाभे सन्तुष्टः, पिण्डपातं चरेन्मुनिः ॥ १६ ॥ टीका-'समुयाणं' इत्यादि
मुनिः, यथासूत्रम् आगमार्थानतिक्रमेण, उद्गमोत्पादनैषणादि दोषपरिहारेणेतिभावः, अतएव-अनिन्दितम् = जुगुप्सितकुलसम्बन्धि यन्न भवति तत्, उञ्छम् उच्छमिव उञ्छम् , अन्यान्यगृहेभ्यः स्तोकस्तोक ग्रहणादिति भावः, समुदानं अनेकगृहप्राप्त भैक्षम् , एपयेत् गवेषयेत् , अनेककुलेषु भिक्षाचर्या ही करनी चाहिये । क्यों कि (भिक्खावत्ती सुहावहा-भिक्षावृत्तिः सुखावहा) यह भिक्षावृत्ति उसके लिये मोक्षकार्य की आराधना करने में सहायक होने से सुखप्रद होती है ॥ १५ ॥ ।
पूर्वोक्त भिक्षावृत्ति तो एक कुल में भी हो सकती है इसलिये एक कुल की भिक्षा का निषेध करते हुए समुदानी भिक्षा का उपदेश करते हैं-'समुदाणं' इत्यादि। ___अन्वयार्थ-(मुणी-मुनिः ) मुनि (जहासुतं-यथासूत्रम् ) आगम के अनुसार (अणिदियम्-अनिन्दितम् ) जुगुप्सितकुल संबंधी जो नहीं हो तथा (उंछं-उञ्छम् ) भिन्न२ घरों से जो थोडे२ रूप में लाया गया हो ऐसे (समुयाणं-समुदानम् ) भिक्षान्न को उद्गम उत्पादन एवं एषणा
भ, भिक्खावत्ती सुहावहा-भिक्षावृत्तिः सुखावहा लिक्षावृत्ति ४ तना भाटे મેક્ષકાર્યની આરાધના કરવામાં સહાયક હોવાથી સુખપ્રદ હોય છે. જે ૧૫ |
પૂર્વોક્ત ભિક્ષાવૃત્તિ એક કુળમાં પણ થઈ શકે છે આ માટે એક કુળની શિક્ષાને નિષેધ કરીને સામુદાયી ભિક્ષાને ઉપદેશ કરે છે
“सामुदाणं" त्याहि ।
भ-या--मुणी मुनिः मुनि जहासुत्तं-यथासूत्रम् मागमन अनुसार अणिदियं-अनिंदितम् शुसित समाधान न होय तथा उछ-उञ्छम् मिन्न लिन्न घरोथी २ थे। था। ३५मां मावेस डोय वा समुयाणं-समुदानम् ભિક્ષા અન્નને ઉદ્દગમ, ઉત્પાદન અને એષણ આદિના દોષને પરિહાર કરીને
उत्तराध्ययन सूत्र:४