Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूने =क्षेत्रमाश्रित्य, इयति क्षेत्रे, इदं स्यादिति, कालतः कालमाश्रित्य, इदम् इयत्कालपर्यन्तस्थितिकम्' इति, तथा-भावतः=भावमाश्रित्य, इमे अस्य पर्यायाः इति, तेषां जीवानाम् अजीवानां च प्ररूपणा=भेदादिकथनद्वारेण स्वरूपबोधनं भवति, तथेति समुच्चर्यार्थकः ॥३॥
तत्र-स्वल्पवक्तव्यतया पूर्वमजीवनरूपणामाहमूलम् रुविणो चेवऽरूवी य, अजीवा दुविही भवे ।
अरूंवी देसहा वुत्ता, सेंविणो यं चउव्विहीं ॥४॥ छाया-रूपिणश्चैव अरूपिणश्च, अजीवा द्विविधा भवन्ति । __अरूपिणो दशधा प्रोक्ताः, रूपिणश्च चतुर्विधाः ॥४॥ अब जीव अजीवकी प्ररूपणा कहते हैं-'दव्वओ' इत्यादि ।
अन्वयार्थ-(दव्वओ-द्रव्यतः) द्रव्यको आश्रित करके (खेत्तओक्षेत्रतः) क्षेत्रको आश्रित करके (कालओ-कालतः) कालको आश्रित करके तथा ( भावओ-भावतः ) भावको आश्रित करके (तेसि जीवाणं अजीवाण य - तेषां जीवानां अजीवानां च ) जीव और अजीवोंकी (परूवणा-प्ररूपणा ) प्ररूपणा होती है।
भावार्थ-जीव और अजीव द्रव्योंकी प्ररूपणा द्रव्यक्षेत्रकाल और भावकी अपेक्षा करके की गई है। जैसे ऐसा कथन करना कि यह द्रव्य है और इसके इतने भेद हैं यह द्रव्यकी अपेक्षासे जीव और अजीव. की प्ररूपणा है। इतने क्षेत्रमें यह द्रव्य रहता है यह उनकी क्षेत्रकी अपेक्षासे प्ररूपणा है। यह द्रव्य इतने समयतककी स्थितिवाला है यह कालकी अपेक्षासे उनकी प्ररूपणा है । ये इसके पर्याय हैं यह भावकी अपेक्षासे इनकी प्ररूपणा है ॥३॥
अन्वयार्थ -७३ ७१ २०ी प्र३५।। ४ छ–“दव्वओ" त्याहि । दवाओ-दव्यतः द्रव्य माश्रित प्रशने, खेत्तओ-क्षेत्रतः क्षेत्र माश्रित ४शन. कालओ-कालतः अपने माश्रित ४शन, भावओ-भावतः मापने माश्रित शन.तेसिं जीवाणं अजीवाण य-तेषां जीवानां अजीवानां च १ मने भवानी प्र३५।। थाय छे.
ભાવાર્થ-જીવ અને અજીવ દ્રવ્યની પ્રરૂપણ દ્રવ્ય, ક્ષેત્ર, કાળ, અને ભાવની અપેક્ષા કરીને કહેવામાં આવેલ છે, જેમ એવું કહેવું કે, આ દ્રવ્ય છે, અને આના આટલા ભેદ છે. આ દ્રવ્યની અપેક્ષાએ જીવ અને અજીવની પ્રરૂપણ છે. આ દ્રવ્ય આટલા સમયની સ્થિતિવાળું છે, કાળની અપેક્ષાએ એની પ્રરૂપણા છે. આ એના પર્યાય છે એ પ્રકારનું કહેવું ભાવની અપેક્ષાએ એની પ્રરૂપણા છે. ૩
उत्तराध्ययन सूत्र:४