Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३६ द्विविधजीवनिरूपणम्
टीका-'रूविणोचेव' इत्यादि
अजीवाः=न जीवा:-अजीवाः,जीवभिन्नाः चेतनारहिता इत्यर्थः, द्विविधा भवन्ति, तद् यथा-रूपिणश्च, अरूपिणश्च, तत्र-रूपिणः-रूपं-मूर्तिवर्णादिमत्त्वं तदस्ति येषां ते रूपिणः। अरूपिणः अमूर्ता इत्यर्थः। तत्रारूपिणः-प्रक्रमात्अजीवाः, दशधा दशपकारकाः, प्रोक्ताः कथिता तीर्थकरादिभिरिति भावः। अत्राऽपि स्वल्पवक्तव्यत्वादेव, अरूपिणां प्रथमतः प्रदर्शनम् । रूपिणश्च-रूपिणस्तु अजीवाश्चतुर्विधा भवन्ति, रूपिणां तु स्कन्धादिभेदेन चतुर्विधतया अरूप्यजीवापेक्षया अल्पवक्तव्यत्वेऽपि, स्कन्धादोनां बहुवक्तव्यतया रूपिणां पश्चात् प्ररूपणा कृता ॥४॥
जीव अजीकी प्ररूपणा करते हुए सूत्रकार स्वल्प होनेसे प्रथम अजीवको प्ररूपणा करते हैं-'रूविणो' इत्यादि। ____ अन्वयार्थ--(अजीवा-अजीवाः) अजीव द्रव्य (रूविणोऽरुवीयरूपिणः अरूपिणश्च) रूपी और अरूपीके भेदसे (दुविहा भवे-द्विविधाः भवन्ति ) दो प्रकारके होते हैं । (अरुवि-अरूपिणः) अरूपी द्रव्य (दसहा घुत्ता-दशधा प्रोक्ताः) दश प्रकार के कहे गये हैं। तथा (रूविणा चउविहारूपिणः चतुर्विधाः) रूपी द्रव्य चार प्रकारके कहे गये हैं।
भावार्थ-जिनमें चेतना न पाई जावे वे अजीव हैं। ये अजीवरूपी और अरूपीके भेदसे दो प्रकारके हैं। रूपी नाम मूर्त्तका है । अर्थात् रूप रस गंध और स्पर्श ये चार गुण जिनमें पाये जावें वे मूर्त हैं। इनसे भिन्न अमृत हैं। अरूपी अजीव दश प्रकारके और रूपी अजीव चार प्रकारके हैं ॥४॥
જીવ અજીવની પ્રરૂપણા કરતાં સૂત્રકાર સ્વ૫ હેવાના કારણે પ્રથમ सपनी प्र३५४। ४२ है--"रूविणो" त्यादि।
मन्वयार्थ-अजीवा-अजीवाः २५००२ द्रव्य रुविणोऽरूवीय-रूपिण : अरूपिणश्च ३१ मन म३पीना सेहथी दुविहा भवे-द्विविधा भवन्ति मे ना हाय छ अरूवि-अरूपिणः १३पी द्रव्य दसहावुत्ता-दशधा प्रोक्ता इस प्रश्न उपाय छे. तथा रूविणो चउव्विहा-रूपिणः चतुर्विधा ३५ी द्र०य या२ प्रा२ना ४उपाय छे.
ભાવાર્થજેનામાં ચેતના ન જણાય એ અજીવ છે. એ અજીવ રૂપી અને અરૂપીને ભેદથી બે પ્રકારનાં છે. રૂપી નામ મૂર્ત છે. અર્થાત, રૂપ, રસ, ગંધ અને સ્પર્શ, આ ચાર ગુણે જેનામાં હોય છે તે મૂર્ત છે. એ ન હોય તે અમૂર્ત છે. અરૂપી અજીવ દસ પ્રકારના અને રૂપી આજીવ ચાર પ્રકારના છે ૪ | उ०८७
उत्तराध्ययन सूत्र:४