Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६३७
प्रियदर्शिनी टीका अ० ३४ स्थितिद्वारनिरूपणम्
प्रकृतमुपसंहरन्नाह-- मूलम्-एसा खलु लेसाणं, ओहेण ठिई उ वणिया होई।
चंउसु वि"गईसे एंत्तो, लेसाण ठिई" तु वोच्छौमि॥४०॥ छाया--एषा खलु लेश्यानाम् , ओघेन स्थितिस्तु वर्णिता भवति । __ चतसृष्वपि गतिषु अतः, लेश्यानां स्थिति तु वक्ष्यामि ॥ ४० ॥
टीका-" एसा खलु लेसाणं" इत्यादि-- एषा खलु लेश्यानां स्थितिः, ओघेन तु सामान्येनैव, गतिविशेषाविवक्षया वर्णिता भवति । अतः परं-सामान्येन स्थितिवर्णनानन्तर चतसृष्वपि गतिषु नरकगत्यादिषु प्रत्येकं लेश्यानां स्थिति तु वक्ष्यामि कथयिष्यामि ॥ ४० ॥
शुक्ललेश्या की स्थिति इस प्रकार है--'मुहुत्तद्धं तु' इत्यादि।
अन्वयार्थ (सुक्क लेसाए-शुक्ललेश्यायाः ) शुक्ल लेश्या की (जहन्ना ठिई-जघन्या स्थितिः) जघन्यस्थिति (मुहुत्तद्धं होई-मुहुत्ताद्धां भवति)अन्तमुहूर्त कालकी है तथा (उक्कोसा ठिई मुहुत्तहिया तेत्तिसं-उत्कृष्टा स्थितिः मुहूर्ताधिकान् त्रयस्त्रिंशत् सागरान् ज्ञातव्या भवति) उत्कृष्ट स्थिति अन्तर्मुहूर्त अधिक तेतीस सागरोपमप्रमाण है ॥ ३९ ॥ __ लेश्याओं का सामान्यवर्णन करके अब चारों गतियों में लेश्याओं की स्थिति का वर्णन करते हुए श्री सुधर्मा स्वामी जम्बूस्वामी से कहते हैं-'एसा' इत्यादि।
अन्वयार्थ-(एसा लेसाणं ठिई ओहेण वणिया होई-एषा लेश्यानां स्थितिःओघेन तु वर्णिता भवति ) यह लेश्याओं की स्थिति सामान्य से
शुस वेश्यानी स्थिति ॥ ४॥२नी-" मुहुत्तधतु" त्याह! ___ मन्वयार्थ -सुक्कालेसाए-शुक्ललेश्यायाः शु४६ वेश्यानी जहन्ना ठिई-जघन्या स्थितिः ४५न्य स्थिति मुहुत्तद्ध होइ-मुहूर्ताद्धां भवति मन्तभुत जानी छ. तथा उक्कोसाठिई मुहुत्तहिया तेत्तिसं सागरा नायव्वा-होई उत्कृष्टा स्थितिः मुहूर्ताधिकान् त्रयस्त्रिंशत् सागरान् ज्ञातव्या भवति उत्कृष्ट स्थिति मन्तत અધિક તેત્રીસ સાગરોપમ પ્રમાણ છે. ૩
લેશ્યાઓનું સામાન્ય વર્ણન કરીને હવે ચારે ગતિમાં વેશ્યાઓની स्थितिनुं वन ४२di श्री सुधा भी भ्यूस्वामीन ४९ —“एसा" त्या !
म-क्या-एसा लेसाणं ठिई ओहेण वणिया होई-एषा लेश्यानां स्थितिः ओघेन तु वर्णिता भवति मा बेश्यामानी स्थिति सामान्य रीत ४ाम या
उत्तराध्ययन सूत्र:४