Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६३८
उत्तराध्ययनसूत्रे तत्र नारकाणां लेश्यायाः स्थितिमाह-- मूलम्-दसवांस सहस्साइं, काउए ठिई जहनिया होई।
तिण्णुदही पलिओवम, असंखभागं च उकोसी ॥४१॥ छाया--दशवर्षसहस्राणि, कापोत्याः स्थितिर्जघन्यका भवति ।
श्रीन उदधीन् पल्योपमासंख्येयभागं च उत्कृष्टा ।। ४१॥ टीका--' दसवाससहस्साइं' इत्यादिदशवर्षसहस्राणि कापोत्या:-कापोतलेश्यायाः, जघन्यका जघन्या-परमापकृष्टा, स्थिति भवति । त्रीन् उदधीन्त्रीणि उदध्युपमानि सागरोपमाणीत्यर्थः, पल्योपमासंख्येयभागं च-पल्योपमस्यासंख्येयतमं भागं च, पल्योपमासंख्येयभागाधिकानि त्रीणि सागरोपमाणि वर्षाणि कापोतलेश्याया उत्कृष्टा स्थितिर्भवतीकही गई है, इसमें गति विशेष की विवक्षा नहीं की है। ( एत्तो चउसु गईसु लेसाण ठिई वोच्छामि-अत:चतसृष्वपि गतिषु लेश्यानां स्थिति तु वक्ष्यामि ) अब मैं यहां से गतिविशेष की विवक्षा करके चारों गतियों में इन लेश्याओं की स्थिति कहता हूं ॥ ४० ॥
अब सूत्रकार सर्व प्रथम नारकों में लेश्या की स्थिति कहते हैं'दसवास०' इत्यादि। _अन्वयार्थ-नारकीयों में (काउए जहनिया ठिई-कापोत्याः जघन्यका स्थितिः ) कापोती लेश्या को जघन्य स्थिति (दसवास सहस्साई होईदशवर्ष सहस्राणि भवति ) दस हजार वर्ष की होती है तथा (उक्कोसा. उत्कृष्टा ) उत्कृष्टस्थिति (तिण्णुदही पलिओवम असंखभागं-त्रीन् उदधीन पल्योपमासंख्येयभागं) पल्योपम के असंख्यात भाग अधिक तीन छ, भाभा पति विशेषनी विक्षu ४२काम मावत नथी. एत्तो चउसु गईसु लेसा णं ठिई वोच्चामि-अतः चतु सृष्वपि गतिषु लेश्यानां स्थिति तु वक्ष्यामि ई मही थी ગતિ વિશેષની વિવક્ષા કહીને ચારે ગતિમાં આ વેશ્યાઓની સ્થિતિ કહું છું ૪૦
હવે સૂત્રકાર સહુથી પ્રથમ નરકમાં લેશ્યાની સ્થિતિને બતાવે છે" दसवास" त्याह!
अन्वयार्थ-२ मा काउए जहन्निया ठिई-कापोत्याः जघन्यका स्थितिः पती श्यानी धन्य स्थिति दसवाससहस्साई होई-दसवर्षसहस्राणि भवति स १२ वषनी डाय छे. तथा उक्कोसा-उत्कृष्टा उत्कृष्ट स्थिति तिण्णु दही पलिओवमअसंखभाग-त्रीन् उद्घान् पल्योपमासंख्येयभागं ५८या५मना અસંખ્યાત ભાગથી અધિક ત્રણ સાગરેપમ પ્રમાણ હોય છે. અહીં જે દસ
उत्तराध्ययन सूत्र:४