Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३४ आयुरिनिरूपणम्
६५७ परभवायुष उदयः?, आहोश्चित् चरमसमये?, अन्यथा वा? इति संदेहापनोदनाथ गाथात्रयमाह-- मूलम्-लेसाहिं सवाहि, पंढमे समयंमि परिणयाहिं तु।
न है कस्सई उवाओ, 'परे भवे अस्थि जीवस्स ॥५०॥ छाया--लेश्याभिः सर्वाभिः, प्रथमे समये परिणताभिस्तु ।
न खलु कस्यापि उपपादः, परे भवे अस्ति जीवस्य ॥ ५८ ।। टीका--'लेसाहिं' इत्यादि-- सर्वाभिः-पम्डिरपि, लेश्याभिः, तत्पतिपत्तिकालापेक्षया प्रथमे समये, परिणताभिः-आत्मरूपतया उत्पन्नाभिरुपलक्षितस्य कस्यापि जीवस्य परे भवे-अन्यस्मिन् जन्मनि, उपपादः इत्यादौ लक्षणे तृतीया । तु शब्दः पादपूरणे वर्तते ॥ ५८ ॥ लेश्याओं वाला होकर मरता है । इस पर यह प्रश्न उपस्थित होता है कि क्या जन्मान्तर में होनेवाली लेश्या के प्रथम समय में परभव की आयु का उदय होता है अथवा चरमसमय में उदय होता है । अथवा नहीं होता है ? इस प्रकारके संदेह को दूर करने के लिये सूत्रकार तीन गाथाओं को कहते हैं-'लेसाहिं' इत्यादि । __ अन्वयार्थ-(पढमे समयंमि परिणयाहिं सव्वाहिं लेसाहि-प्रथमे समये परिणताभिःसर्वाभिालेश्याभिः) लेश्याओं की प्रतिपत्तिका जो काल है, उस काल की अपेक्षा से प्रथम समय में परिणत हुए उन समस्त लेश्याओं से युक्त हुए ( कस्सइ जीवस्स-कस्यापि जीवस्य ) किसी भी जीव की (परेभवे-परभवे ) अन्य भव में (उववाओ न-उपपादान) उत्पत्ति नहीं होती है ।। ५८ ॥ વાળા બનીને મરે છે. આ ઉપર એ પ્રશ્ન ઉપસ્થિત થાય છે કે, કયા જન્માંતરમાં થવાવાળા લશ્યાના પ્રથમ સમયમાં પરભવની આયુને ઉદય થાય છે. અથવા તો ચરમ સમયમાં ઉદય થાય છે. અથવા તો થતું નથી. આ પ્રકારના સંદેહને દૂર કરવા માટે સૂત્રકાર ત્રણ ગાથાઓ કહે છે— " लेसाहि" त्या !
सन्याथ-पढमे समयंमि परिणयाहिः सव्वाहिं लेसाहिः-प्रथमे समये परिणताभिः सर्वाभिः लेश्याभिः वेश्यामानी प्रतिपत्तिनारे ते नी અપેક્ષાથી પ્રથમ સમયમાં પરિણત થયેલ એ સમસ્ત લેસ્યાઓથી યુક્ત થયેલ कस्सइ जीवस्स-कस्यापि जीवस्य छ पछु नी परे भवे उववाओ न होइपरभवे उपपादः न भवति अन्य सभा उत्पत्ति थती नथी. ॥५॥ उ० ८३
उत्तराध्ययन सूत्र :४