Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३५८
उत्तराध्ययनसू
मुपलक्षणम् तस्य तिष्ठतोऽपि सयोगस्य ईर्यायाः संभवात् संयोगतावस्था केवलिनोऽपि सूक्ष्मसंचाराः सन्ति । तदीर्यापथिकं कर्म कीदृशम् ? सुखस्पर्श सुखयतीति सुखः सुखकारीत्यर्थः, तादृशः स्पर्शः - आत्मपदेशैः सह संश्लेषो य तत्तथा, द्विसमयस्थितिकम् = द्वौ समयौ यस्याः सा द्विसमया, द्विसमया स्थि र्यस्य तत् तथा, तदधिकस्थितेः कषायप्रत्ययत्वात् । तत् = द्विसमय स्थितिकं प्रथम समये बद्धस्वस्य स्पर्शनायाधीनकृतं, अधीनकरणात् स्पृष्टमपि द्वितीये सम तद्वद्धं स्पृष्टं वेदितं कायेनानुभूतं तृतीयसमये निर्जीर्ण-परिशाटितं, निष्कपायर उत्तरकालस्थितेरभावो वर्तते । उत्तरकाले सकषायस्य बन्धो भवति परं के
9
में रहता है तबतक वह ईर्यापथिक कर्म का बंध करता है। ईश का अर्थ गति है । इसका जो मार्ग है वह ईर्यापथ है । इस प में जो बंध होता है वह ऐर्यापथिक है । मार्ग यहाँ उपलक्षण है । स्थि रहने पर भी सयोगी के ईर्ष्या की संभावना है । क्यों कि सयोगतावस में कवली के भी सूक्ष्मसंचार होते हैं । ( सुइफरिसयं दुसमय ठिइयं पदमसमए बद्धं बिइयसमये वेइयं तयसमए निज्जिणं तं बद्धं पुढं उदीरि वेइयं निज्जिणं सेयाले अकम्माय भवइ - सुखस्पर्शं द्विसमयस्थिति तत् प्रथमसमये बद्धं द्वितीयसमये वेदितं तृतीयसमये निर्जीणं त बद्धं स्पृष्टं उदीरितं वेदितं निर्जीणं एष्यकाले अकर्माचापि भवति ) य
पथिक कर्म सुखकारी स्पर्शवाला होता है । अर्थात् आत्मप्रदेशों साथ इसका जो बंध होता है वह दुःखदायी नहीं होता है। इस स्थिति दो समय की होती है-अधिक समय की स्थिति नहीं होती है कारण कि अधिक समय की स्थिति कर्म की कषाय के संबंध
સુધી તે ઈયોપથિક કા બંધ કરે છે. ઈર્યા શબ્દના અર્થ ગતિ છે. તેને જે માગ છે તે કર્યાપથ છે. આ ઇર્ષ્યાપથમાં જે અંધ થાય છે તે ગ્રંથિ છે. માર્ગ અહી' ઉપલક્ષણ છે. સ્થિત રહેવા છતાં પણ સર્ચગીની ઈર્ષ્યાને સ'ભાવના છે. કેમકે સયેાગતાવસ્થામાં કેવળીને પણ સૂક્ષ્મ સંચાર થત रहे छे. सुहफासियं दुसमयपठिइयं तं पढमसमए बद्धं वीइयसमये वेइयं तइयसम निज्जिण्णं तं बद्ध पुठ्ठे उदीरयं वेइयं निज्जिण्णं सेयाले अकम्माय भवइ - सुखम्पः द्विसमयस्थितिकं तत् प्रथमसमये बद्ध द्वितीयसभये वेदितं तृतीयसमये निर्जि यत्काले अकर्मा चापि भवति मा र्याप उर्भ सुखाहारी स्पर्श वाण હાય છે. અર્થાત આત્મપ્રદેશેાની સાથે તેના જે મધ થાય છે તે દુઃખદાય હાતા નથી તેની સ્થિતિ એ સમયની હાય છે. વધારે સમયની સ્થિતિ હૈાત નથી. કારણકે અધિક સમયની સ્થિતિ કમની કષાયના સબધથી થાય ।
उत्तराध्ययन सूत्र : ४