Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६५६
उत्तराध्ययनसूत्रे टीका-'दसवासहसस्सई' इत्यादिकृष्णायाः कृष्णलेश्यायाः, दशवर्षसहस्राणि-दश सहस्रवर्षाणि जघन्यिका जघन्या स्थिति भवति । भवनपतिव्यन्तरेषु चास्याः संभवः, तेषामेव जघन्यतो ऽप्येतावस्थितिकत्वात् । पल्योपमासंख्येयतमः प्रस्तावाद् भागः कृष्णाया लेश्याया उत्कृष्टा स्थितिर्भवति । मध्यमायुषामेव भवनपतिव्यन्तराणामियं द्रष्टव्या॥४८॥
संपति नीलायाः स्थितिमाहमूलम्-जा किण्हाए ठिई खलु, उक्कोसा सा उँ समयमंब्भहिया।
जहंन्नेणं नीलांए, पलियमसंखं च उकोसो ॥४९॥ छाया-या कृष्णायाः स्थितिः खलु, उत्कृष्टा सा तु समयाभ्यधिका ।
जघन्येन नीलायाः, पल्योपमासंख्येयं च उत्कृष्टा ॥४९॥ टीका-'जा किण्हाए' इत्यादि -- या कृष्णायाः कृष्णलेश्यायाः, उत्कृष्टा स्थितिरुक्ता, सा तु-सैव समयाभ्यअब कृष्णलेश्या की स्थिति कहते हैं-'दसवास.' इत्यादि।
अन्वयार्थ-(किण्हाए-कृष्णायाः) कृष्णलेश्या की जघन्य स्थिति देवों में-भवनपति व्यन्तरों में-दशहजार वर्ष की होती है। क्यों कि ये देव ही जघन्यरूप से दसहाजार (१०००० ) वर्ष की स्थितिवाले होते हैं। तथा ( उक्कोसा-उत्कृष्टा) उत्कृष्ट स्थिति (पलियमसंखिज्जइमोपल्योपमासंख्येयतमः) पल्पके असंख्यातवें भाग प्रमाण होती है। यह स्थिति मध्यम आयुवाले भवनपति तथा व्यन्तर देवों की अपेक्षासे है ॥ ४८ ॥
अब नीललेश्या की स्थिति कहते हैं।-'जा किण्हाए' इत्यादि । अन्वयार्थ (किण्हाए-कृष्णायाः) कृष्णलेश्या की (जा-या ) जो
वे ४० लेश्यानी स्थिति ४ छ-" दसवास" त्याहि !
अन्वयार्थ—किण्हाए-कृष्णायाः ५ सेश्यानी धन्य स्थिति सपनपति વ્યંતર દેવામાં દસ હજાર (૧૦૦૦૦) વર્ષની હોય છે. કેમકે, આ દેવોજ જઘન્ય રૂપથી દસ હજાર (૧૦૦૦૦) વર્ષની સ્થિતિવાળા હોય છે તથા उक्कोसा-उत्कृष्टा कृष्ट स्थिति पलियमसंख्रिजइमो-पल्योपमासंख्येयतमः पश्यना અસંખ્યાતમાં ભાગ પ્રમાણ હોય છે. આ સ્થિતિ મધ્યમ આયુવાળા ભવનપતિ તથા વ્યંતર દેવેની અપેક્ષાથી છે. ૪૮ हुनासोश्यानी स्थिति ४३ छ-" जा किण्हाए” त्याल! मन्पयार्थ-किण्हाए-कृष्णायाः ४५ सेश्यानी जा-या रे उक्कोसा ठिई-उत्कृष्टा
उत्तराध्ययन सूत्र:४