Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका. अ० ३४ स्थितिद्वारनिरूपणम्
६३९
त्यर्थः । इयं च जघन्या रत्नप्रभायाम्, तस्यां हि जघन्यतो दशवर्षसहस्राण्यायुरिति । उत्कृष्टा तु वालुकाप्रभायाम् । तत्राप्युपरितनमस्तदवर्तिनां नारकाणामेव, तेषामेतावत्स्थितिकानां लेश्यास्थितिर्विज्ञेया ॥ ४१ ॥
नीलश्यायाः स्थितिमाह-
मूलम् - तिष्णुदेही पलिओम, - मसंखभागो जहन्न नीलठिई । दसे उदही पलिओम असंखभागं चे उक्कोसा ॥४२॥ छाया - त्रीन् उदधीन् पल्योपमासंख्यभागं जघन्येन नीलस्थितिः । दश उदधीन् पल्योपमासंख्येयभागं च उत्कृष्टा ॥ ४२ ॥ टीका--' तिष्णुदही ' इत्यादि --
नीलस्थितिः = नीलेश्यायाः, त्रीन् उदधीन्= त्रीणि सागरोपमाणि पल्योपमासंख्येयभागं च जघन्या भवति । दश उदधीन् = दश सागरोपमाणि, पल्योपमासागरोपम प्रमाण होती है । यहां जो दस हजार ( १०००० ) वर्ष की जघन्य स्थिति कही है वह रत्नप्रभापृथिवी की अपेक्षा से जाननी चाहिये । क्यों कि वहां पर ही जघन्य आयु दसहजार ( १०००० ) वर्ष की कही गई है । उत्कृष्ट स्थिति वालुका प्रभा में है। वहां पर भी उपरितन प्रस्तरों में रहने वाले नारकों की यह स्थिति होती है। सारांशप्रथम नरक से लेकर वालुकाप्रभा तक कापोती लेश्या होती है, सो यह आगे २ अधिक तीव्र संक्लेशवाली होती जाती है। इस अपेक्षा वालुकाप्रभा में कापोतीलेश्या की यह उत्कृष्ट स्थिति होती है ॥ ४१ ॥
अब नील लेश्या की स्थिति कहते हैं--' तिष्णुदही' इत्यादि । अन्वयार्थ - - (नीलठीई - नीलस्थितिः ) नीललेश्या की स्थिति (जहनेहि - जघन्येन ) जघन्य की अपेक्षा (तिष्णुदही पलिओपममसंखभाग
હજાર (૧૦૦૦૦) વર્ષની જઘન્ય સ્થિતિ બતાવાયેલ છે તે રત્નપ્રભા પૃથ્વીની અપેક્ષાથી જાણવી જોઇએ. કારણકે, ત્યાં ઉપર જઘન્ય આયુ દસ હજાર (૧૦૦૦૦) વર્ષની કહેવામાં આવેલ છે. ઉત્કૃષ્ટ સ્થિતિ વાલુકા પ્રભામાં છે. ત્યાં ઉપર પણ ઉપરનાં પ્રસ્તામાં રહેવાવાળા નારકીના જીવાની આ પ્રમાણે સ્થિતિ હોય છે. સારાંશ-પ્રથમ નરકથી લઈને વાલુકા પ્રભા સુધી કાપાત લેશ્યા હોય છે. અને તે આગળ જતાં ઘણા તીવ્ર સકલેશવાળી થતી જાય છે. આ કારણે વાલુકા પ્રભામાં કાપાતલેશ્યાની આ રીતે ઉત્કૃષ્ટ સ્થિતિ થાય છે ૫૪૧૫
ga dadzuıdı kafa sè d—“fapycat ” yule !
अन्वयार्थ — नील ठीई - नील स्थितिः नीस बेश्यानी स्थिति जहन्नेहिंजघन्येन धन्यनी अपेक्षा तिष्णुदही पलिओवममसंखभागं - त्रीन् उदधीन् पल्यो
उत्तराध्ययन सूत्र : ४