Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
% 3D
उत्तराध्ययनसूत्रे संख्येयभागं च उत्कृष्टा स्थितिः । इयं च स्थिति जघन्या वालुकायाम् , उत्कृष्टा धूमप्रभायाम् ।। ४२ ॥
कृष्णलेश्यायाः स्थितिमाह-- मूलम्-दस उदही पलिओवम, असंखभागं जहन्निया होई।
तेत्तीस सागराइं उकोसा, होई किण्हाए लेसाए ॥४३॥ छाया--दश उदधीन पल्योपमासंख्येयभाग जयन्यिका भवति ।
त्रयस्त्रिंशत् सागरान् उत्कृष्टा, भवति कृष्णाया लेश्यायाः॥४३॥
टीका--'दस उदही' इत्यादि-- दश उदधीन्-दश सागरोपमाणि, पल्योपमासंख्ययभागं च कृष्णायालेश्याया जघन्यिका-जघन्या स्थिति भवति । त्रयस्त्रिंशत् सागरोपमाणि कृष्णायालेश्याया श्रीन उदधीन पल्योपमासंख्यभागं च भवति) तीन सागरोपम तथा पल्योपम के असंख्यातवें भाग है । तथा ( उक्कोसा-उत्कृष्टा ) उत्कृष्टस्थिति (दस उदही पलिओपम असंखभाग-दशउदधीन पल्योपगारव्येयभाग) दशसागरोपम तथा पल्योपम के असंख्यातवें भाग है। यह नीललेश्या की-जघन्यस्थिति वालुका प्रभा में है तथा उत्कृष्ट स्थिति धूमप्रभा में है। तात्पर्य यह है कि बालुकाप्रभा में कापोतलेश्या और नीललेश्या है। पङ्कप्रभा में नीललेश्या है । धूमप्रभा में नीललेश्या कृष्णलेश्या है। अतः नीललेश्या की उत्कृष्टस्थिति धूमप्रभा में कही गई हैं। और जघन्य स्थिति वालुका में ॥४२॥
अब कृष्णलेश्या की स्थिति कहते हैं-'दसउदही' इत्यादि।
अन्वयार्थ (किण्हाए लेसाए-कृष्णायाःलेश्यायाः) कृष्णलेश्या की पमासंख्येयभागंच भवति ऋण सागरा५म तथा पक्ष्या५मना असभ्यातमा माग अभाए छ. तथा उक्कोसा-उत्कृष्टा ८ स्थिति दसउदही पलिओवम असंख भाग-दशउधीन् पल्योपमासंख्यभागं इससागरे।५म तथा पक्ष्यायमना मसખ્યાતમા ભાગ પ્રમાણ છે. આ નલલેશ્યાની જઘન્ય સ્થિતિ વાલુકા પ્રભામાં છે, તથા ઉત્કૃષ્ટ સ્થિતિ ધૂમપ્રભામાં છે. તાત્પર્ય એ છે કે, વાલુકા પ્રભામાં કાપતલેશ્યા અને નીલલેશ્યા છે. પંકપ્રભામાં નીલલેશ્યા છે. ધૂમ પ્રભામાં નલલેશ્યા અને કૃષ્ણ લેશ્યા છે. આથી નલલેશ્યાની ઉત્કૃષ્ટ સ્થિતિ ધૂમ પ્રભામાં બતાવવામાં આવેલ છે. અને જઘન્ય સ્થિતિ વાલુકામાં છે. જરા
वे वेश्यानी स्थिति ४ छ—“ दसउदही"त्याहि ! अन्वयार्थ-किण्हलेसाए-कृष्णलेश्यायाः वेश्यानी जहन्निया-जघन्यिका
उत्तराध्ययन सूत्र:४