Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३२ रागस्य स्पर्शविषये दुःखकारणत्वमाह ५३७
छाया--तृष्णाभिभूतस्य अदत्तहारिणः, स्पर्शे अतृप्तस्य परिग्रहे च । ___मायामृषा वर्द्धते लोभदोषात् , तत्रापि दुःखान्न विमुच्यते सः॥८२॥ टीका--'तण्हाभिभूयस्स' इत्यादि
स्पर्श-स्पर्शविषयके, परिग्रहे-मूर्छात्मके च अतृप्तस्य अतएव तृष्णाभिभूतस्य, अदत्तहारिणः, लोभदोषात् मयामृषा वर्द्धते । तत्रापि=मृषाभाषणेऽपि, सा=अदत्तादानशीलः, दुःखात् न विमुच्यते, इत्यन्वयः। शेष व्याख्या पूर्ववत् ॥ ८२॥ मूलम्-मोसस्स पच्छार्य पुरत्थओय, पओगकाँले य दुही दुरते। एवं अदत्ताणि समाययंतो, फांसे अतित्तो दुहिओ अणिस्सो ॥८३ छाया--मृषावादस्य पश्चाच्च पुरस्ताच्च, प्रयोगकाले च दुःखी दुरन्तः ।
एवं अदत्तानि समाददानः, स्पर्श अतृप्तश्च दुःखितः अनिश्रः ॥ ८३ ॥ टीका--'मोसस्स ' इत्यादि--
'मोसस्स' मृपावादस्य पश्चाच्च पुरस्ताच्च, प्रयोगकाले च दुःखी सन् , दुरन्तो भवति, एवं अदत्तानि समाददानः, स्पर्शे-स्पर्शविषये, अतृप्तः सन् , तथा-अनिश्रः सन् दुःखितो भवति, इत्यन्वयः । व्याख्या पूर्ववत् ।। ८३ ॥
'तण्हाभिभूयस्स' इत्यादि।
स्पर्शरूप परिग्रहके अपनानेमें अतृप्त प्राणी तृष्णासे अभिभूत होने पर अदत्तादानका ग्रहण जब करने लग जाता है तब उसमें लोभके दोषसे मायाप्रधान असत्य भाषण बढ़ने लगता है। इस स्थितिमें भी वह दुःखसे छुटकारा नहीं पाता है ।।८२॥
'मोसस्स' इत्यादि।
मृषावादके पहिले और पीछे तथा उसके बोलते समय यह जीव दुःखी होता है और उसका अन्तकाल भी दुःखद होता है। इस तरह अदत्तको ग्रहण करनेवाला वह जीव मनोज्ञ स्पर्शमें अतृप्त होकर संसार
"तहाभिभूयस्स" त्या !
સ્પર્શરૂપ પરિગ્રહને અપનાવવામાં અતૃપ્ત પ્રાણી તૃણાથી અભિભૂત થવાથી અદત્તાદાનનું ગ્રહણ કરવામાં જ્યારે લાગી જાય છે ત્યારે એનામાં લોભના દોષથી માયાપ્રધાન અસત્ય ભાષણ વધવા માંડે છે. આ પ્રકારની સ્થિતિમાં પણ તે દુઃખથી છુટકારો મેળવી શકતું નથી. ૫૮૨ા
“मोसस्स" त्याह!
મૃષાવ દના પહેલાં અથવા પછીથી તેમજ તેને બોલતી વખતે એ જીવ દુઃખી થાય છે. અને તેને અંતકાળ પણ દુઃખદ બને છે. આ રીતે અદત્તને उ०-६८
उत्तराध्ययन सूत्र :४