Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे सति जाननपि चारित्रफलादि न चारित्रं प्रतिपद्यते, तत् तु द्विविधं व्याख्यातम् । द्वैविध्यमाह-' कसायवेयणिज्ज' इत्यादि । कषायवेदनीयं-कषायाः क्रोधादयस्तद्रूपेण वेधते-अनुभूयते यत् तत्तथा । च शब्दः समुच्चये । नो कषायं-नो कषायवेदनीयं-नोकषायाः-क्रोधादयस्तपेण यद् वेद्यते तत्तथा । तथैव सति समुच्चये ॥१०॥
अथ कषायभेदानाहमूलम्-सोलसविह भेऍणं, केम्मं तु कसायजं ।
सत्तविह नवविहं वा, कम्मं नोकसायजं ॥ ११ ॥ __छाया-पोडपविधं भेदेन, कर्म कपायजम् ।
सप्तविधं नवविधं वा, कर्म नोकषायजम् ॥ ११ ॥ टीका-'सोलसविह ' इत्यादि
कषायज-कषायवेदनीय, कर्म तु भेदेन-भेदविवक्षया षोडशविधम् , क्रोधमान-माया-लोभानां चतुर्णामपि कषायाणां प्रत्येकमनन्तानुबन्ध्यप्रत्याख्यानमोहणं कम्म-चारित्रमोहनं कर्म ) चारित्रमोहनीयकर्म (दुविहं वियाहियं -द्विविधं व्ययाख्यातम् ) दो प्रकार का कहा गया है। जिसके द्वारा जीव चारित्र के विषय में मोहित हो जावे वह चारित्र मोहनीय है। इसके उदय होने पर जीव चारित्र का फल जानकर भी चारित्र को अंगीकार नहीं कर सकता है वह चारित्र-मोहनीय कर्म है। यह चारित्रमोहनीय कर्म (कसायवेयणिज्ज-कषायवेदनीयं ) कवायवेदनीय और ( नोकसायं तहेव य-नो कषाय तथैव च) नो कषायवेदनीय के भेद से दो प्रकारका है। क्रोधादिक कषायों के रूप से जो वेदा जाता है वह कषायवेदनीय तथा कषायों के सहचारी हास्यादिकों के रूप में जो वेदा जाता है वह नो कषायवेदनीय है ॥ १०॥ मोहन कर्म यारित्र मानीय उभ दुविहं वियाहिय-द्विविधं व्याव्यातम् ये प्रीરનાં કહેવાયેલ છે. જેનાથી જીવ ચારિત્રના વિષયમાં મેહિત બની જાય તે
ચારિત્રમોહનીય છે. એને ઉદય થવાથી જીવ ચારિત્રનું ફળ જાણીને પણ શશિને અંગીકાર કરી શકતું નથી એ ચારિત્ર મેહનીય કર્મ છે. આ सानिमोहनीय भ कसायवेयणिज्ज-कषायवेदनीयं पायवेहनीय मने नोकसायं तहेव य-नो कषायं तथैव च नाषाय वहनीयना मेथी में प्रा२नु छ. ओघाहि કષાયોનારૂપથી જે ભેદી શકાય છે તે કષાયવેદનીયય તથા કષાયોના સહચારિ खास्याहिना ३५म, २ ले शाय छेते नाथाय वेदनीय छे. ॥१०॥
उत्तराध्ययन सूत्र:४