Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६३३
उत्तराध्ययनसूत्रे __ यद्वा-इह कालतः क्षेत्रतश्च स्थानानां मानमुक्तम् , असंख्येयोत्सर्पिणीनां, तावतीनामवसर्पिणीनां च ये समयाः स्यु स्तावन्ति स्थानानि लेश्यानां भवन्तीति कालतः स्थानमानम् । असंख्याता लोका इति च-असंख्येयलोकाकाशपदेशपरिमाणानि लेश्यानां स्थानानीति क्षेत्रतः स्थानमानमुक्तम् ॥ ३३॥ ___ उक्तं स्थानद्वारं, सपति नवमं स्थितिद्वारमाह, तत्रादौ कृष्णलेश्यायाः स्थितिमाहमूलम्--मुहत्तद्धं तु जहन्ना, तेत्तीसा सागरी मुहुर्तहिया ।
उक्कोसी होई ठिई, नायव्वा किण्हलेसाए ॥३४॥ छाया-मुहूर्ताद्धां तु जघन्या, त्रयस्त्रिंशत् सागरान् मुहूर्ताधिकान् ।
उत्कृष्टा भवति स्थितिः, ज्ञातव्या कृष्णलेश्यायाः ॥ ३४ ॥ टीका-'मुहत्तद्धतु' इत्यादिमुहूर्ताद्धाम् अन्तर्मुहूर्तकालमित्यर्थः, कालाध्वनोरत्यन्तसंयोगे इति पाणिनिमूत्रेण द्वितीया । तु शब्दो निश्चयार्थकः । अन्तर्मुहूर्तमेव कृष्णलेश्याया जघन्या स्थितिः तथा क्षेत्र की अपेक्षा लेश्याओं के स्थानों का प्रमाण कहा गया है, उसमें असंख्यात उत्सर्पिणी एवं अवसर्पिणी के समयों को लेकर जो स्थानों का प्रमाण कहा है वह काल की अपेक्षा प्रमाण जानना चाहिये तथा असंख्यात लोकों के प्रदेशों को लेकर जो प्रमाण कहा गया है वह क्षेत्र की अपेक्षा लेश्याओं के स्थान का प्रमाण जानना चाहिये ॥ ३३॥
सूत्रकार अब स्थिति द्वार को कहते हैं, उसमें प्रथम " कृष्णलेश्या की कितनी स्थिति है" यह प्रकट करते हैं-'मुहुत्तद्धं' इत्यादि ।
अन्वयार्थ (किण्हलेसाए-कृष्णलेश्यायाः) कृष्णलेश्या की (जहन्ना ठिई-जघन्यास्थितिः ) जघन्यस्थिति (मुहुत्तद्धं-मुहूर्ताद्धाम् ) अन्तर्मुहूर्त લેશ્યાઓના સ્થાનનું પ્રમાણ કહેવામાં આવેલ છે. એમાં અસંખ્યાત ઉત્સપિણી અને અવસર્પિણીના સમયેને લઈને જે સ્થાનેનું પ્રમાણુ બતાવેલા છે, તે કાળની અપેક્ષાએ પ્રમાણ જાણવું જોઈએ. તથા અસંખ્યાત લોકોનાં પ્રદેશને લઈને જે પ્રમાણુ બતાવવામાં આવેલ છે. તે ક્ષેત્રની અપેક્ષાએ લેશ્યાએના સ્થાનનું પ્રમાણ જાણવું જોઈએ. ૩૩ાા
સૂત્રકાર હવે સ્થિતિ દ્વારને બતાવે છે, આમાં પ્રથમ “કૃષ્ણલેશ્યાની ४क्षी स्थिति छ” तेने प्र५८ ४२ छ-" मुहुत्तद्ध" त्याह!
अन्वयार्थ-किण्हलेसाए-कृष्णलेश्यायाः ४० देश्यानी जहन्नाठिई-जघन्य स्थितिः धन्य स्थिति मुहुत्त -मुहूर्ताद्धाम् मन्तमुतनी हाय छ, तथा
ઉત્તરાધ્યયન સૂત્ર : ૪