Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ. ३४ स्थानद्वारनिरूपणम्
६३१
जन्तूनां वा शरीरायुः प्रमाणादिकमपेक्ष्य हासमनुभवन्त्यवश्यमित्यव सर्पिण्यः - दशसागरोपमकोटिकोटि परिमाणरूपास्तासाम्, तथा उत्सर्पिणीनाम् - उत्सर्पन्ति-उक्तन्यायतो वृद्धिमनुभवन्त्यवश्यमित्युत्सर्पिण्यस्तासां ये संख्यातीता: = असंख्यातीताः समयाः- तत्ममितानि, तथा - संख्यातीताः - असख्येया ये लोका स्तेषां ये आका शमदेशास्तस्ममितानि लेश्यानां स्थानानि प्रकर्षापकर्ष कृतानि भवन्ति ।
तत्राशुभानां स्थानानि संक्लेशरूपाणि भवन्ति, शुभानां तु विशुद्धिरूपाणि ।
संख्यातीताः लोकाः ) असंख्यात अवसर्पिणीकाल तथा असंख्यात उस्सपिंणी कालके जितने समय होते हैं अथवा असंख्यात लोक के जितने प्रदेश हैं उतने ही (लेसाण ठाणाईं हवंति - लेश्यानां स्थानानि भवंति ) श्याओंके स्थान होते हैं । दसकोडाकोडी सागरका एक अवसर्पिणीकाल होता है । इसी तरह दस कोडाकोडी सागर का दूसरा उत्सर्पिणीकाल होता है । दोनों कालों की अर्थात् बीस कोडाकोडी सागर का एक कालचक्र होता है। जिस कालमें प्राणियों के शरीर आयु लक्ष्मी आदिका ह्रास [नाश] प्रतिसमय होता रहता है वह अवसर्पिणी काल है। इससे विपरीत उत्सर्पिणीकाल है । असंख्यात उत्सर्पिणी तथा अवसर्पिणी कालके जितने समय हैं तथा असंख्यात लोकों के जितने प्रदेश होते हैं उतने ही लेश्याओंके स्थान हैं। अशुभलेश्याओं के संल्केशरूप स्थान होते हैं तथा शुभश्याओं के विशुद्धिरूप स्थान होते हैं । इस गाथा में काल की अपेक्षा
लोगा-असंख्येयानाम् अवसर्पिणीनां उत्सर्पिणीनां ये समयाः संख्यातीताः लोकाः અસંખ્યાત અવસર્પિ`ણી કાળ તથા અસંખ્યાત ઉત્સર્પિણી કાળનેા જેટલેા सभय होय छे अथवा असंख्यात बोङना भेटला प्रदेश छे भेटला ४ लेसाणठाणाईं हवंति - लेश्यानां स्थानानि भवन्ति वेश्याश्यानां स्थान होय छे. इस કાડાકાડી સાગરના એક અવસર્પિણી થાય કાળ છે. એટલાજ કાડાકોડી સાગરના ઉત્સર્પિણી કાળ થાય છે. અન્ને કાળ મળીને અર્થાત્ વીસ કેાડા કોડી સાગરનુ` એક જે કાળમાં પ્રાણીઓનાં શરીર, આયુ, લક્ષ્મી, આદિના હાસ પ્રતિ સમય કાળચક્ર થાય છે. થતા રહે છે. તે અવસર્પણી કાળ છે. એનાથી વિપરીત ઉત્સર્પિણી કાળ છે. અસંખ્યાત ઉત્સર્પિણી તથા અવસર્પિણી કાળના જેટલો સમય છે તથા અસંખ્યાત લોકેાના જેટલો પ્રદેશ હાય છે. એટલા જ વૈશ્યાએનાં સ્થાન છે, અશુભલેશ્યાઓનાં સંકલેશ રૂપ સ્થાન હેાય છે તથા શુભ વેશ્યાઓનાં વિશુદ્ધિરૂપ સ્થાન હાય છે. આ ગાથામાં કાળની અપેક્ષાએ તથા ક્ષેત્રની અપેક્ષાએ
उत्तराध्ययन सूत्र : ४