Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे इत्यस्य 'पल्योपमम् ' इत्यर्थः, तस्यासंख्यभागस्तेनाभ्यधिकानि-पल्योपमासंख्येय भागाधिकानीत्यर्थः, दश उदधीन्-उदध्युपमानि सागरोपमाणीत्यर्थः, नीललेश्याया उत्कृष्टास्थिति तिब्या भवति ॥३५॥ मूलम्-मुहृत्तद्धंतु जहन्ना, तिण्णु दहीपलियमसंखभार्गमब्भहिया।
उकोसा होइ ठिई, नायव्वा काउलेसाए ॥ ३६॥ छाया-मुहुर्ताद्धांतु जघन्या, त्रीन् उदधीन् पल्योपमासख्येयभागाभ्यधिकान् ।
उत्कृष्टा भवति स्थिति, तिव्या कापोतलेश्यायाः ॥ ३६॥ टीका--'मुहत्तद्धं' इत्यादि-- मुहूर्ताद्धांतु-अन्तर्मुहूर्तकालमेवेत्यर्थः, कापोतलेश्याया जघन्या स्थितिफ़्तव्या भवति । पल्योपमस्यासंख्यभागेनाभ्यधिकानि, त्रीन् उदधीन् त्रीणि सागरोपमाणि कापोतलेश्याया उत्कृष्टा स्थिति तिव्या भवति ।। ३६ ॥ प्रमाण है। तथा ( उक्कोसा ठिई - उत्कृष्टा स्थिति ) उत्कृष्टस्थिति (पलियमसंखभागमभहिया दसउदही - पल्योपमसंख्येयभागाभ्यधिकान् दश उद्घीन् ) पल्योपमासंख्येय-भाग अधिक दश सागरोपम प्रमाण है ऐसा (नायव्वा-ज्ञातव्या ) जानना चाहिये । “पल्य" इस पद से पल्योपम गृहीत हुआ है।
भावार्थ- नीललेश्या की जघन्यस्थिति अन्तर्मुहूर्त प्रमाण तथा उत्कृष्ट स्थिति एक पल्योपम के असंख्यातवें भाग से अधिक दश सागरोपम प्रमाण कही गई है ॥ ३५ ॥
कापोतलेश्या की स्थिति इस प्रकार है--'मुहुत्तद्धं तु' इत्यादि। __ अन्वयार्थ--(काउलेसाए-कापोतलेश्यायाः) कापोतलेश्या की (जहना ठिई-जघन्या स्थितिः (मुहुत्तद्धं नायाव्वा होई-मुहूर्ताद्धां ज्ञातव्या उक्कोसा ठिई-उत्कृष्टा स्थितिः GBष्ट स्थिति पलियमसंखभागमब्भहिया दसउदहीपल्योपमासंख्येयभागाभ्यधिकान् दशउद्धीन् पट्यापमना मध्यातमा साथी मधि इस सागरा५भ प्रमाण छ. युनायव्वा-ज्ञातव्या न.पल्या આ પદથી પલ્યોપમ ગૃહીત થયેલ છે.
ભાવાર્થ-નીલેશ્યાની જઘન્ય સ્થિતિ અન્તમુહૂર્ત પ્રમાણ તથા ઉત્કૃષ્ટ સ્થિતિ એક પલ્યોપમના અસંખ્યાતમાં ભાગથી અધિક દસ સાગરોપમ પ્રમાણુ કહેવાયેલ છે. જે ૩૫ છે
अपातोश्यानी स्थिति ॥ ५४१२नी छ-'मुहुत्तद्ध तु" त्यादि !
अन्वयार्थ-काउलेसाए-कापोतलेश्यायाः पात वेश्यानी जहन्ना ठिईजघन्या स्थितिः धन्यस्थिति मुहुत्तद्धनायव्वा होइ-मुहूर्ताद्धांज्ञातव्या भवति मन्त.
उत्तराध्ययन सूत्र :४