Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३३ प्रमादस्थानवर्णने प्रदेशाग्रनिरूपणम् ५९७ ययोरित्यर्थः । तथैव वेदनीयेच वेदनीयस्येत्यर्थः, अन्तराये कर्मणि च अन्तरायस्य कर्मणश्चेत्यर्थः । एषा स्थिति ाख्याता । 'वेयणिज्जे' इत्यादौ षष्ठ्यर्थे सप्तमी ।
वेयणिज्जे तहेव य' इत्यनेन केवलमसातवेदनीयस्योत्कृष्टास्थितिः प्रदर्शिता, तत्रैव स्थिती वेदनीयस्य ज्ञानावरणीयदर्शनावरणीयान्तरायकर्मभिः साम्यात् , प्रज्ञापना सूत्रे भगवता तथैवप्रोक्तत्वाच्च । अत्र-जघन्यपदे वेदनीयस्य स्थिति ने विवक्षिता, यतः प्रज्ञापनासूत्रे त्रयोविंशतितमे पदे सातवेदनीयस्य जघन्यास्थिति दिशमुहूर्ता, असातवेदनीयस्य जघन्यास्थितिः सागरोपमस्य सप्तसु भागेषु तत्र त्रयो भागा ग्राह्याः, तेऽपि पल्योपमस्यासंख्येयभागेन न्यूनाः, इत्यभिहितम् । उक्तं च तत्र(अंतराए-अन्तराये) अन्तराय, (कम्मंमि-कर्मणि) इन चार कर्मोकी (ठिई -स्थितिः) इतनी स्थिति होती है, अर्थात् इन चार कमेंकी उत्कृष्ट स्थिति (वियाहिया-व्याख्याता) तीस कोडाकोडी सागरकी तथा जघन्यस्थिति अ. न्तर्मुहर्तकी कही गई है वेदनीय कर्मसे यहां केवल असातवेदनीय कर्मकी ही इतनी स्थिति जानना चाहिये । क्योंकि इस स्थितिमें ही इस कर्मकी अन्य ज्ञानावरण आदि कमें के साथ समानता बैठती है तथा प्रज्ञापनासूत्र के तेईस वें पद में भी भगवान ने ऐसा ही कहा है। तथा-यहां पर जघन्यपद से वेदनीय की स्थिति विवक्षित नहीं है क्यों कि प्रज्ञापनासूत्रके तेईसवें पद में सातवेदनीय की जद्यन्यस्थिति बारह मुहूर्त की है, तथा अशातवेदनीय की तो जघन्यस्थिति सागरोपम के सातभागों में से तीनभागप्रमाण जानना चाहिये । सो ये तीन भाग भी पल्योपम के असंख्यातवे भाग न्यून समझना चाहिये । अर्थात् अखातवेदनीय को कम्ममि-कर्मणि PAL या२ ४ीनी मेटदी ठिई-स्थितिः स्थिति य छ, अर्थात् આ ચાર કર્મોની ઉત્કૃષ્ટ સ્થિતિ ત્રીસ કડાકોડી સાગરની તથા જઘન્ય સ્થિતિ मन्तरभुइतनी वियाहिया-व्याख्याता ही छ. वहनीय भथी मही त અસાતા વેદનીય કર્મની જ આટલી સ્થિતિ જાણવી જોઈએ. કેમ કે, એ સ્થિતિમાં જ એ કર્મની અન્ય જ્ઞાનાવરણ આદિ કર્મોની સાથે સમાનતા બેસે છે. તથા પ્રજ્ઞાપના સૂત્રના ત્રેવીસમાં પદમાં પણ ભગવાને આવું જ કહ્યું છે. તથા અહીંયા જઘન્ય પદથી વેદનીય સ્થિતિ વિવક્ષિત નથી. કેમ કે પ્રજ્ઞાપના સૂત્રના ત્રેવીસમાં પદમાં સાતા વેદનીયની જઘન્ય સ્થિતિ બાર મુહર્તની કહેલ છે તથા અસાતા વેદનીયની તે જઘન્ય સ્થિતિ સાગરોપમના સાત ભાગમાંથી ત્રણ ભાગ પ્રમાણે જાણવી જોઈએ, તે એ ત્રણ ભાગ પણ પલ્યોપમના અસંખ્યાતમાં ભાગ ન્યૂન સમજવું જોઈએ. અર્થાત્ અસાતા
उत्तराध्ययन सूत्र :४