Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३४ कृष्णलेश्यायाः लक्षणनिरूपणम्
'निधसपरिणामो' इत्यादि
निर्द्धधसपरिणामः=' निर्द्धधस ' इति देशीयः शब्दो निर्दयवाचकः, निर्दयः निष्ठुरः परिणामोऽध्यवसायो यस्य स तथा नृसंशः = हिंसकः अजितेन्द्रियः= अनिग्रहीतेन्द्रियः, एतद्योगसमायुक्तः - एते - अनन्तरोक्ताः, ये योगाः - मनोवाक्काय व्यापाराः एतद्योगाः - पञ्चास्रवप्रमत्तत्वादयस्तैः समायुक्तः सहितः, कृष्णलेश्यामेव परिणमति कृष्णलेश्यारूपेण स्वात्मानं परिणमयति, कृष्णलेश्यावान् भवतीत्यर्थः, तद्रव्यसाचिव्येन तथाविधद्रव्य संपर्कात् तदुपरञ्जनात् चद्रूपतां भजेत् । उक्तं हि - कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्या शब्दः प्रयुज्यते ॥ १ ॥
६२१
तथा --' निर्द्धधसपरिणामो ' इत्यादि ।
अन्वयार्थ - (निबंधस परिणामो - निद्धंध सपरिणामः) जिसका परिणाम बिलकुल दयाभाव से शून्य हो ( निस्संसो - नृशंसः ) घातक हो ( अजिइंदियो - अजितेन्द्रियः ) इन्द्रियों को वश में नहीं रखनेवाला हो, इस तरह (एयजोग समाउत्तो - एतद्योगसमायुक्तः) इन पंच आस्रव आदि पूर्वोक्त योगों से युक्त प्राणीको कृष्णलेश्यावाला जानना चाहिये । अर्थात् जिन प्राणियों के ऐसे योग हों समझो ये ही कृष्णलेश्या के लक्षण है । कहने का भाव यह है कि जिस प्रकार जपापुष्प के संसर्ग से स्फटिकमणि जपापुष्प रूप से परिणमित हो जाता है उसी प्रकार कृष्णादि द्रव्य की सहायता से आत्मा का परिणाम कृष्णादिरूप हो जाता है। इसी का
तथा - " निद्धंधसपरिणामो " त्याहि !
अन्वयार्थ —–निर्बंध सपरिणामो - निद्धध सपरिणामः नेनु' परिणाम हया लावथी मिसडुस शून्य होय, निस्संसो-नृशंसः घात होय, अजिइंदियो - अजितेन्द्रियः ઇન્દ્રિયાને વશમાં રાખનાર ન હેાય, આ प्रमाणे एयजोगसमा उत्तो - एतद्योग · समायुक्तः आा यांय याखव आहि पूर्वोक्त योगोथी युक्त आशीने सॄष्णुलेश्या• વાળા જાણવા જોઈએ. અર્થાત્ જે પ્રાણીઓના એવા ચેાગ હાય, સમજો કે એજ કૃષ્ણ વેશ્યાના લક્ષણ છે. કહેવાના ભાવ એ છે કે, જે પ્રમાણે જપાપુષ્યના સંસગ થી સ્ફાટિક મણિ જપાપુષ્ય રૂપથી પરિમિત થઈ જાય છે. એજ પ્રમાણે કૃષ્ણાદિ દ્રવ્યની સહાયતાથી આત્માનું પરિણામ કૃષ્ણાદિરૂપ થઈ જાય છે. એજ પ્રમાણે કૃષ્ણાદિ દ્રવ્યની સહાયતાથી આત્માનું પરિણામ કૃષ્ણાદ્ધિરૂપ થઈ જાય છે. આનું જ નામ લેશ્યા છે. આ કૃતેશ્યાના સદ્ભાવમાં જ
उत्तराध्ययन सूत्र : ४