Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका. अ. ३४ कृष्णलेश्यायाः लक्षणनिरूपणम्
६१९
एवं पुनस्त्रिगुणनया सप्तविंशतिविधो वा परिणामो भवति, पुनस्त्रिकगुणनया एकाशीतिविधो वा परिणामो भवति, पुनस्त्रिकगुणनया द्वे शते त्रिचत्वारिंशत् = त्रिचत्वारिंशदधिकद्विशतविधो वा परिणामो भवति । एवं कृष्णादिनां षण्णां लेश्यानां परिणामसंकलनया १४५८ अष्टपञ्चाशदधिकचतुर्दशशत विधः परिणामो भवतीति बोध्यम् ॥ २० ॥
उक्तं परिणामद्वारं, संप्रति लक्षणद्वारमाह-तत्रादौ कृष्णलेश्याया लक्षणं प्रोच्यते । मूलम् - पंचासर्वप्पमत्तो, तीहिं अगुत्तो छैसु अविरओ ये । तिव्वारंभपरिणओ, खुद्दी साहसिओ नंरो ॥ २१ ॥ निद्वंस परिणामो, निस्संसो अजिंइंदिओ । ऍजोग समाउत्तो, किण्हेलेसं तुं परिणमे ॥ २२॥ छाया -- पञ्चास्रवप्रमत्तः, त्रिभिरगुप्तः षट्सु अविरतश्च । तीव्रारम्भपरिणतः, क्षुद्रः साहसिको नरः ॥ २१ ॥
२ स्थानों में तरतमता का जब विचार किया जाता है, जब ये जघन्य आदि प्रत्येक भी अपने अपने में जघन्य, मध्यम एवं उत्कृष्ट भेद वाले हो जाते हैं । इस प्रकार ये नौ भेद हो जाते हैं । ( सत्तावीसइ विहे एक्कसी ओवा-सप्तविंशतिविधः एकाशीतिविधो वा ) नौ को तीन से गुणा करने पर सत्ताईस एवं सत्ताईस को तीन से गुणा करनेपर एकासी तथा (दुसओ ते यालोवा-द्विशते त्रिचत्वारिंशत् वा ) एकासीको तीन से गुणा करने पर दोसौ तेतालीस २४३ भेद लेश्याओं के परिणामों के हो जाते हैं । इस प्रकार कृष्णादि छह लेश्याओं के समस्त परिणामों की संकलना करने से एक हजार चारसौ अठावन (१४५८) परिणाम होते हैं
તરતમતાને જ્યારે વિચાર કરવામાં આવે છે ત્યારે એ જધન્ય આદિ પ્રત્યેક પણ પોતપેાતાનામાં જઘન્ય, મધ્યમ, અને ઉત્કૃષ્ટ ભેદવાળા અની જાય છે. या प्रभाहो से नव लेह था लय छे. सत्तावीसइविहे एक्कसी ओवा - सप्तविंशति - विधः एकाशीतिविधो वा नवने त्राशुथी गुगुतां सत्यावीस मने सत्यावीसने श्राशुथी गुष्णुतां खेभ्याशी दुसओ तेयालो वा द्विशते त्रिचत्वारिंशद्वा भेम्याशीने ત્રણથી ગુણતાં અસાને તેંતાલીસ ભેદ લેશ્યાઓના પરિણામાની થઈ જાય છે. આપ્રમાણે કૃષ્ણ આદિ છ લેશ્યાઓના સઘળા પરિણામેની સ ́કલના કરવાથી એક હજાર ચારસા અઠાવન પરીણામ અને છે. ર૦ા
उत्तराध्ययन सूत्र : ४