Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदशिनी टीका अ. ३४ पद्मलेश्यारसवर्णनम्
पद्मलेश्या रसमाह-- मूलम्--वरवारुणीए व रसो, विविहाण वं आंसवाण जारिसओ।
महुँ मेरगस्स व रंसो, एत्तो पम्हाऐ पैरएणं ॥ १४ ॥ छाया--वरवारुण्या वा रसः, विविधानां वा आसवानां यादृशकः।
मधुमेरकस्य वा रसः, अतःपद्मायाःपरकेण ॥ १४ ॥ टीका--' वरवारुणिए' इत्यादि-- यादृशकः-यादृशः, वरवारुण्याः प्रधानमदिरायाः, रसो भवति, यादृशको वा विविधानाम् , अनेकप्रराणाम् , आसवानां-पुष्पप्रसवमद्यानां रसो भवति, याशको वा मधुमेरकस्य-मधु-मद्यविशेषः, मेरकः-सरकस्तयो समाहारे मधुमेरक, तस्य रसो भवति, अतः-वरवारुण्यादिरसात् , परकेण-अनन्तानन्तगुणाधिकतया पनाया पद्मलेश्याया रसो भवति । किंचिदम्लकषायो माधुर्यवांश्च रसः पालेश्याया भवतीति भावः ॥ १४ ॥
अब पद्मलेश्या का रस कहते हैं-'वर वारुणीए 'इत्यादि।
अन्वयार्थ--(जारिसओ-यादृशकः ) जैसा (वरवारुणीए-वरवा. रुण्याः ) उत्तम शराब का (रसो-रस :) रस होता है अथवा जैसा (विविहाण-आसवाण रसो-विविधानांआसवानां रसो भवति) विविध आसवों का रस होता है । अथवा (जारिसओ-यादृशकः ) जैसा (महु मेरगस्स व रसो-मधुमेरकस्य वारसः) मधु-मद्यविशेष का तथा मेरकसरक का रस होता है । ( एत्तो-अतः ) इनसे भी (परएण-परकेण ) अनंतगुण अधिक रस ( पम्माए-पद्मायाः) पद्मलेश्या का होता है॥१४॥
वे पनवेश्यान। २सने ४ छ--" वरवारुणीए" त्या ।
मन्वयार्थ --जारिसओ-यादृशकः पो वरवारुणीए-वरवारुण्याः उत्तम शरामन। रसो-रसः २ २स डाय छे, २१११। यो विविहाणआसवाणरसोविविधानां आस्त्रवाणां रसो भवति विविध मालपोन। २४ सय छ, अथवा जारिसओ-याहशकः म महुमेरगस्स व रसो-मधुमेरकस्य वा रसःभयना मारना रस डाय छे, तथा सा४२ २ २स डाय छ एत्तो-एतः सेनाथ ५५ परएणपरकेण मनात गणे! अधि४ २५ पम्माए-पद्मायाः पनवेश्यान डाय छे. ॥१४॥
उत्तराध्ययन सूत्र:४