Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
॥ अथ चतुस्त्रिंशत्तममध्ययनम् ॥ उक्तं त्रयस्त्रिंशत्तममध्ययनम् , अथ लेश्यानां चतुस्त्रिंशत्तममध्ययनं प्रारभ्यते । अस्य च तेन सहायमभिसंबन्धः-अनन्तराध्ययने कर्मप्रकृतयः कथिताः, तत्स्थितिश्च लेश्याक्शाद् भवतीति लेश्यानां प्रतिबोधनार्थमेतदुच्यते-तत्रादौ श्री सुधर्मास्वामी जम्बूस्वामिनमाहमूलम्-लेसज्झयणं पवामि, अणुपुर्दिव जहकम।
छण्हपि कम्मलेसाणं, अणुभावे सुह मे ॥ १ ॥ छाया-लेश्याध्ययनं प्रवक्ष्यामि, आनुपूर्व्या यथाक्रमम् ।
षण्णामपि कर्मलेश्यानां, अनुभावम् श्रृणुत मे ॥१॥ टीका-'लेसज्झयणं' इत्यादि
हे जम्बू ! लेश्याध्ययन-लेश्याबोधकत्वाल्लेश्याख्यमध्ययनं लेश्याध्ययनं, तत् , आनुपूर्व्या यथाक्रम-पूर्वमनुस्मृत्य क्रमानतिक्रमेण, पूर्वानुपूयेति भावः।
चोतीसवां अध्ययन प्रारंभतेतीसवां अध्ययन कहा जा चुका है। अब चोतीसवां अध्ययन प्रारंभ होता है । इस अध्ययन में लेश्याओं का वर्णन किया जायगा। इसका संबंध पूर्व अध्ययन के साथ इस प्रकार से है, तेतीसवें अध्ययन में कों की प्रकृतियाँ तथा उनकी स्थिति कही गई है। यह स्थिति लेश्याओं के संबंध से हीनाधिक होती है। इस लिये इस अध्ययन में लेश्याओं का वर्णन किया जाता है। सुधर्मास्वामी जंबूस्वामी से कहते हैं-- लेसयज्झणं' इत्यादि।
अन्वयार्थ हे जम्बू ! में (लेसज्झयणं-लेश्याध्ययनम् ) लेश्याओं का बोधक होनेसे इस लेश्याध्ययन का अब निरूपण करता है।
ચેત્રીસમા અધ્યયનને પ્રારંભ તેત્રીસમું અધ્યયન કહેવાઈ ગયેલ છે, હવે ત્રીસમા અધ્યયનને પ્રારંભ થાય છે. આ અધ્યયનમાં વેશ્યાઓનું વર્ણન કરવામાં આવશે. આ અધ્યયનનો સંબંધ તેત્રીસમા અધ્યયન સાથે આ પ્રમાણે છે–તેત્રીસમા અધ્યયનમાં કર્મોની પ્રકૃતિયા તથા તેની સ્થિતિ કહેવામાં આવેલ છે એ સ્થિતિ લેશ્યાઓના સંબંધથી હીનાધિક હોય છે. આ કારણે આ અધ્યયનમાં વેશ્યાઓનું વર્ણન કરવામાં આવે છે.
सुधास्वामी स्वामीन४ छ--" लेसज्झयणं" त्यादि। अन्वयार्थ-3 भ्यू ! हुं लेसज्झणं-लेश्याध्ययनम् वेश्यामानामा
उत्तराध्ययन सूत्र:४