Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३२ प्रमादस्थानवर्णने मनोनिरूपणम्
राग एव हिंसाद्यास्त्रव हेतुरिति हिंसाद्वारेण राग एव दुःखस्य मूलकारणमिति षडूभिर्गाथाभिराहमूलम्-भावाणुगासाणुगए ये जीवे, चराचरे हिंसइ णेगळंवे । चित्तेहिं ते" परितौवेइ बोले, पीलेई अत्तद्वगुरूँ किलिहे ॥९२॥ छाया-भावानुगाशानुगतश्च जीवः, चराऽचरान् हिनस्ति अनेकरूपान् ।
चित्रैस्तान् परितापयति बालः, पीडयत्यात्मार्थगुरुः क्लिष्टः॥९२॥ टीका--'भावाणुगासा' इत्यादि--
क्लिष्टः अतएव आत्मार्थगुरुः, अतएव-बालः, भावानुगाशानुगतः रूपादिगता रूपादिविषयक स्मरणाऽनुकूलाऽभिकांक्षाविवशः, जीवः, अनेकरूपान् चराचरान्-त्रसस्थावरान् , हिनस्ति, स्वभिप्रायसिद्धयर्थ हि बहवो जीवाः स्थावर जंगमजीवहिंसायां प्रवर्तन्त इत्यर्थः । कांश्चित्तु तान् चित्रैः परितापयति । कांश्चिच्च पीडयति । शेष व्याख्या पूर्ववत् ॥ ९२ ॥ दुःख भोगता है। जो इस प्रकार नहीं करता है वह विरक्त आत्मा मुनि है और वह इस दुःखसे लिप्त नहीं होता है ॥९१॥ - राग ही हिंसादि आस्रवका हेतु है अतः हिंसादिको लेकर राग ही दुःखका कारण होता है सो कहते हैं-'भावाणु' इत्यादि।
संक्लिष्ट परिणामी जीवरूपादिक विषयक अभिप्रायके वशवर्ती होकर अपने भावको ही सिद्ध करना सर्व प्रथम अपना एक कर्तव्य मानता है। इस अवस्था इसको हेय और उपादेय भावोंका कुछ भी विवेक नहीं रहता है। अतः यह बाल जीव रूपादि विषयक स्मरणके अनुकूल अभिकांक्षाके वशवर्ती होकर अनेक त्रस एवं स्थावर जीवोंकी છે. જે આ પ્રમાણે કરતા નથી તે વિરકત આત્મા મુનિ છે. અને એ આ દુઃખથી લિપ્ત થતા નથી. ૯૧
રાગ જ હિંસાદિ આસવને હેતુ છે. આથી હિંસાદિને લઈને રાગ જ मनु ।२५ डाय छ तेने ४ छे.-"भावाणु" त्या !
સંક્ષિણ પરિણામી જીવ રૂપાદિ વિષયક અભિપ્રાયને વશવત થઈને પિતાના ભાવને જ સિદ્ધ કરવાનું જ સર્વ પ્રથમ કર્તવ્ય માને છે. આ અવસ્થામાં તેને હેય અને ઉપાદેય ભાવેને જરા સરખેએ વિવેક રહેતો નથી. આથી એ બાલ જીવ રૂપાદિ વિષયક સ્મરણને અનુકૂળ અભિકાંક્ષાના વશવર્તા બનીને અનેક ત્રસ અને સ્થાવર જીવોની હિંસા કરે છે તથા વિવિધ પ્રકારના
उत्तराध्ययन सूत्र :४