Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५६८
उत्तराध्ययनसूत्रे तृष्णा लोभः । प्रहीयते-विनश्यति, समतायाः सद्भावे, उत्तरोत्तरगुणस्थानप्राप्तौं सत्यां तृष्णा नश्यतीति भावः ॥ १०७ ।।
तृष्णाक्षयानन्तरं किं करोतीत्याहमूलम्-स वीयरोगो कयसव्वच्चिो , खेवेइ नाणावरणं खणेणं।
तहेव जं दरिसणमावरेई, जंचतरीयं पैकरेइ कम्मं ॥१०॥ छाया-स वीतरागः कृतसर्वकृत्या, क्षपयति ज्ञानावरणं क्षणेन ।
तथैव यद् दर्शनमाणोति, यच्चान्तरायं प्रकरोति कर्म ॥१०८॥ टीका-'स वीयरागो' इत्यादि ।
साक्षीणतृष्णो जीवः, वीतरागारागद्वेषरहितो भवति । तृष्णा हि लोभस्तत्क्षये च क्षीणकषाय गुणस्थानमाप्तिर्भवति । तथा-कृतसर्वकृत्य इव भवति, कामगुणेषु) शब्दादिक विषयों में (तण्हा-तृष्णा) तृष्णा-लोभ-(पहीयएप्रहीयते) नष्ट हो जाती है। अर्थात् समताके सद्भाव होने पर उत्तरोत्तर गुणस्थानोंकी प्राप्ति होनेसे तृष्णा उसकी नष्ट हो जाती है ॥१०७॥
तृष्णाके क्षय होने पर क्या होता है ? सो कहते हैं____ 'स वीयरागो' इत्यादि।
अन्वयार्थ-(स-सा) जब इस जीवकी वैषयिक तृष्णा क्षीण हो जाती है तब वह (वीयरागो-वीतरागः ) रागद्वेष रहित बन जाता है। क्यों कि तृष्णा लोभरूप होती है। इसके क्षय होते ही जीवको क्षीणकषाय नामक बारहवे गुणस्थानकी प्राप्ति हो जाती है। जब जीवको इस गुणस्थानकी प्राप्ति हो जाती है तब यह (कयसव्वकिच्चो-कृतसर्वकृत्यः) कृतकृत्य बन जाता है । क्यों कि इसको नियमतः मुक्ति प्राप्त होती है। विषयोमा तण्हा-तृष्णा तृधा पहीयए-प्रहीयते नष्ट मनी लय छे. मथात् समતાને સદ્ભાવ થવાથી ઉત્તરોત્તર ગુણસ્થાનની પ્રાપ્તિ થવાથી એમની તૃણા નષ્ટ થઈ જાય છે. જે ૧૦૭ છે
तृष्णानी क्षय पाथी शु थाय छ १ तेने ४ छ-"स वीयरागो" त्याह!
मन्वयार्थ -से-सः' न्यारे ॥ नी वैषयि: तृपक्षी मनी नय छ त्यारे ते वीयरागो-वीतरागः राग द्वेष २डित मनी लय छे. म, तृ
ભરૂપ હોય છે એને ક્ષય થતાં જ જીવને ક્ષીણ કષાય નામના બારમા ગુણસ્થાનની પ્રાપ્તિ થાય છે. જ્યારે જીવને આ ગુણસ્થાનની પ્રાપ્તિ થઈ જાય છે त्यारे ते कयसबकिच्चो-कृतसर्वकृत्य: इतकृत्य मानी जय छ. भ, मनाया
उत्तराध्ययन सूत्र:४