Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी रीका अ० ३२ प्रमादस्थानवर्णने तृष्णाक्षयवर्णनम् ५६७ -मितिचिन्तनाः, स्वसङ्कल्पविकल्पनास्तासु, उपस्थितस्य-उद्यतस्य, च-पुनः अर्थान् इन्द्रियार्थान् , शब्दादीन् सङ्कल्पयतापक्रमादेते रूपादयो विषयानकर्मबन्धहेतवः किन्तु रागादय एवेति चिन्तयतः संयतस्य समता मनोज्ञाऽमनोज्ञरूपादिषु माध्यस्थ्यम् , संजायते-समुत्पद्यते । यद्वा-अर्थान्-जीवाजीवादीन् , संकल्पयतः-शुभध्यानविषयतयाऽध्यवस्यतः संयतस्य, समता-परस्परमध्यवसायतुल्यता संजायते । सा च अनिवृत्तिबादरसम्पराय-गुणस्थान एव, यतः अनिवृत्तिबादर गुणस्थानं प्राप्तानां बहूनामपि महात्मनां तुल्या एवाऽध्यवसाया भवन्ति । ततःसमतायाः-समत्वभावनातः इत्यर्थः, तस्य मुनेः, कामगुणेषु-शब्दादिविषयेषु नाओंमें-अर्थात् 'राग, द्वेष एवं मोहरूप ये मंकल्प समस्त दोषोंके मूल कारण हैं' इस प्रकारके विचारोंमें (उवटियस्स-उपस्थितस्य) उधत तथा (अत्थे संकप्पयओ-अर्थान् संकल्पयतः) 'ये शब्दादिक विषय कर्म बंधके हेतु नहीं हैं किन्तु रागादिक भाव ही कर्मबंधके हेतु हैं' इस प्रकार इन्द्रियोंके विषयभूत शब्दादिकों के विषयोंमें विचार करनेवाले संयमीको (समय संजायइ-समता संजायते) मनोज्ञ तथा अमनोज्ञ शब्दादि विषयों में मध्यस्थ भाव उत्पन्न हो जाता है। अथवा जीवादिक पदार्थों को शुभध्यानका विषय बनाकर चिन्तवन करनेवाले संयमीके परिणामोंमें परस्पर जो तुल्यता हो जाती है इसका नाम भी समता है। यह समता अनिवृत्ति बादर संपरायगुणस्थानमें ही होती है। क्यों कि इस गुणस्थानमें रहनेवाले अनेक महात्माओंके परिणाम तुल्य ही होते हैं । (तओततः) इस समत्वकी भावनासे (से-तस्य ) उस मुनिकी (कामगुणेसुરાગદ્વેષ અને મેહરૂપ એ સંકલ્પ સઘળા દેનું મૂળ કારણ છે. આ પ્રકારના વિચા शमा उवद्रियस्स-उपस्थितम्य-GIR(SUHशीस) तथा अत्थे संकप्पयओ-अर्थान् संकल्प यतः ये शाहि विषय में मन हेतु नथी ५२'तु मा४ि मा કર્મબંધના હેતુ છે, આ પ્રમાણે ઈન્દ્રિયના વિષયભૂત શબ્દાદિકના વિષયમાં वियार ४२वा संयमीन समयं संजायइ-समतां संजायते मनोज्ञ तभा स. મનેઝ શબ્દાદિક વિષયોમાં મધ્યસ્થ ભાવ ઉત્પન્ન થઈ જાય છે. અથવા જીવાદિક પદાર્થોને શુભધ્યાનને વિષય બનાવીને ચિંતન કરવાવાળા સંયમીના પરિણામોમાં પરસ્પર જે તુલના થઈ જાય છે. આનું નામ પણ સમતા છે. એ સમતા અનિવૃત્તિ બાદર સંપરાય ગુણસ્થાનમાં જ હોય છે. કેમકે એ ગુણ स्थानमा पापा भने महात्मासाना परिणाम तुल्य ४ सय छे. तओ-ततः मा समापनी भावनाथी से-तस्य से भुनिनी कोमगुणेसु-कामगुणेषु Avents
उत्तराध्ययन सूत्र:४