Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३२ प्रमादस्थानवर्णने मनोनिरूपणम्
उक्तमेवार्थ संक्षेपेणाह
मूलम् - ऐविंदियत्थाय मणस्स अस्था, दुक्खस्स हेऊ मणुयस्स रागिणो । ते चैवं थोवंपि" कयाई दुक्खं,
२
ने वीयरागस 'कैरेंति किंचि ॥ १०० ॥
५५१
छाया - एवमिन्द्रियार्थाश्च मनसः अर्थाः, दुःखस्य हेतवो मनुजस्य रागिणः । ते चैवस्तोकमपि कदाचिद् दुखं, न वीतरागस्य कुर्वन्ति किंचित् ॥१००॥ टीका- ' एविंदियत्था' इत्यादि
एवं उक्तप्रकारेण इन्द्रियार्थाः= चक्षुरादीन्द्रियविपयारूपाऽदयः, तथामनसोऽर्थांश्च स्मरणादयः, उपलक्षणत्वात्, इन्द्रियमनांसि च, रागिणः = रागयुक्तस्य, उपलक्षणस्वात् द्वेषयुक्तस्य, मनुजस्य = मनुष्यस्य, दुःखस्य = शरीरमानसरूपस्य, हेतवो भवन्ति, ते चैव= इन्द्रियार्थारूपादयः, तथा मनोऽर्थाभावप्रतिपाद्याः स्मरणादयश्च । वीतरागस्य = रागरहितस्य द्वेषरहितस्य च । कदाचित् = कस्मिन्नपिकाले किञ्चित्= रासे जलसे (कमलिनी) पुष्करिणी पत्र की तरह लिप्त नहीं होता है ॥९९॥ इसी अर्थको फिर संक्षेपसे कहते हैं- 'एर्विदियत्था' इत्यादि । अन्वयार्थ - ( एवं - एवम् ) इस तरह पूर्वोक्त प्रकार से ( इंदियस्थाइन्द्रियार्थाः ) चक्षुरादि इन्द्रियोंके विषय रूपादिक तथा मनके विषय स्मरण आदि पदार्थ - भाव (रागिणी - रागिणः ) रागद्वेष संपन्न ( मणुयस्स - मनुजस्य) मनुष्यको (दुक्खस्स हेउं - दुःखस्य हेतवः) शारीरिक तथा मानसिक दुःख के कारण होते हैं । परन्तु ( वीयरागस्स - वीतरागस्य) जो इनमें वीतराग होते हैं - अर्थात् इन विषयोंमें न राग करते हैं और न द्वेष करते हैं उनके (ते चैव ते चैव) ये चक्षु आदि इन्द्रियोंके विषय तथा मनके દુઃખ પર પરાથી જળમાં રહેલ કમળ પત્રની માફ્ક અલિપ્તજ રહે છે. પ્રા गोन अर्थथी इरीथी संक्षेपथी हे छे.- " एविंदियत्था " इत्यादि ! मन्वयार्थ-एवं- एवम् मा रीते पूर्वोक्त प्रहारथी
તથા મનના વિષય
इंदियत्था - इन्द्रियार्थाः ચક્ષુરાદિ ઇન્દ્રિયાના વિષય, રૂપાદિક સ્મરણાદિ પદાર્થ, लाव-रागिणो-रागिणः रागद्वेष संपन्न मणुस्स - मनुजस्य मनुष्यने दुक्खरस हेउ - दुःखस्य हेतवो शारीरिङ भने मानसिङ दुःमना अर३५ भने छे. परंतु वीयरागस्स - वीतरागस्य ने नामां वीतराग होय छे; अर्थात् भावा विषयाभां नेने राग भने द्वेष नथी भने ते चेव-वे चैव मे यक्षु याहि इन्द्रियोना
उत्तराध्ययन सूत्र : ४