Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
-
-
-
--
प्रियदर्शिनीटीका अ०३२ प्रमादस्थानवर्णने विकारेभ्यो दोषान्तरोत्पत्तिवर्णनम् ५६१ तपः प्रभाववाञ्छावतः साधौः दुःखविनोदनार्थम् शरीरमानसदुःखाऽपनयनार्थम् , मोहमहार्णवे-मोहरूपाऽतिदुस्तरसमुद्रे, निमज्जयितुम् कल्पतपः प्रभाववाञ्छावन्त निमज्जयितुमिव । प्रयोजनानि = शब्दादिविषयसेवनप्राणिहिंसारूपाणि, जायन्ते-उत्पद्यन्ते, अयं भावः-रागद्वेषकषायादि कृतविविधविकारोत्पत्त्या मूढः सन् मुखं वाञ्छति, सुखलाभश्च दुःखनाशेन भवितुमर्हति, दुःखनाशाय च विषयदोषान्तरोंकी उत्पत्ति होते देर नहीं लगती है, इस बातको सूत्रकार कहते हैं-'तओ से' इत्यादि। ____ अन्वयार्थ- (तओ-ततः) विकारोंकी उत्पत्तिके बाद (सुहेसिणो सेसुखैषिणः तस्य) लौकिक सुखकी अभिलाषा करनेवाले उस विविध प्रकारकी वाञ्छा संपन्न साधुको (दुक्खविमोयणटा-दुःखविमोचनार्थम् ) दुःखसे मानो छुडाने के लिये (मोहमहन्नवंमि निमजिउं-मोहमहार्णवे निमज्जयितुम् ) मोहरूपी महासमुद्र में डूबनेके वास्ते (पओयणाई जायंति-प्रयोजनानि जायन्ते) शब्दादिक विषयोंको सेवन करनेरूप तथा प्राणियोंकी हिंसा करनेरूप अनेक प्रकारके प्रयोजन उत्पन्न हो जाते हैं। तात्पर्य-इसका यह है कि राग, द्वेष, कषाय, आदि द्वारा जब इस जीवमें अनेक प्रकारके विकारभाव उत्पन्न होने लगते हैं तब यह मूढ बनकर सुखकी वाञ्छा करने लगता है। परन्तु जबतक दुःखोंका नाश नहीं होता है तबतक इसको सुखका लाभ भी नहीं होता है। अतः यह जीव दुःखोंको नाश करनेके लिये कल्पित उपायोंका सहारा लेता દેષાંતરની ઉત્પતિ થવામાં વાર લાગતી નથી, આ વાતને સૂત્રકાર કહે છે
" तओसे" त्यादि
मन्वयाथ-तओ-ततः विरानी उत्पत्ति थ॥ पछी सुहेसिणो से-सुखैषिणः तस्य al६४ सुमनी मलिदाषा ४२११। विविध ४२नी ४२छासपन साधुने माना है, दुक्खविमोयणट्ठा-दुःखविमोचनार्थम् :मथी छ।११। भाट मोहमहन्नवंमि निमजिउ-मोहमहार्णवे निमज्जयितुम् मा ३पी महासमुद्रमा मवाने भाटे पओयणाई जायंति-प्रयोजनानि जायन्ते शह विषयानु सेवन ४२११३५ તથા પ્રાણીની વિવિધ પ્રકારની હિંસા કરવારૂપ અનેક પ્રકારનાં પ્રયજન ઉત્પન્ન થઈ જાય છે. આનું તાત્પર્ય એ છે કે, રાગ, દ્વેષ, કષાય, આદિ દ્વારા જ્યારે આ જીવમાં અનેક પ્રકારના વિકારભાવ ઉત્પન્ન થવા માંડે છે ત્યારે તે મૂઢ બનીને સુખની ઈચ્છા કરવા માંડે છે. પરંતુ જ્યાં સુધી દુકાને નાશ થત નથી ત્યાં સુધી તેને સુખને લાભ મળી શકતું નથી. આથી એ જીવ દુઃખને उ०७१
उत्तराध्ययन सूत्र : ४