Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ. ३२ प्रमादस्थानवर्णने रागापनयनस्वरूपनिरूपणम् ५५७ विशेषान् = परितापदुर्गतिपातादीन्, आपद्यते = प्राप्नोति । ' इस्से ' इति द्वेष्यर्थे, आर्षप्रयोगः । इति गाथाद्वयाऽर्थः ॥ १०२ ॥ १०३ ॥
रागद्वेषावेव दुःखमूलमित्युक्तम्, अथ रागापनयनार्थ तदुपायान् प्रकारान्तरेणाऽप्याह
मूलम् - कंप्पं न इच्छिन सहायलिच्छू, पच्छाणुतावेण तवप्पभावं । एवं वियारे अमियप्पयारे, आवजई इंदियचोर वस्से ॥१०४॥ छाया - कल्पं न इच्छेत् सहायलिप्सुः पश्चादनुतापेन तपः प्रभावम् । एवं विकरान अमितप्रकारान्, आपद्यते इन्द्रिय चौरवश्यः ॥ १०४ ॥ टीका- ' कप्पं न इच्छिज्ज ' इत्यादि -
सहायलिप्सुः=' सहायस्य लाभः स्यादित्यभिलाषत्रान् ' सन् | कल्पं = स्वाध्यायादि क्रिया समर्थ - योग्यमपि शिष्यादिकम्, न वाञ्छेत्, किन्तु शिष्यकल्याणार्थ वाच्छेत्, तथासति रागादिर्न स्यादिति भावः । तथा - पश्चात् - दीक्षाग्रहणाइन क्रोधादिक कषायोंसे उत्पन्न हुए अन्य और भी दुर्गतिमें पतनरूप फलों को पाता है । इन दो गाथाओं द्वारा विकृतिका स्वरूप कहा गया है || १०२ । १०३॥
राग और द्वेष ये दोनों ही दुःख में मूल कारण है ऐसा कहकर अब सूत्रकार राग को करने के लिये प्रकारान्त से उपाय कहते हैंदूर कप्पं ' इत्यादि ।
---
4
अन्वयार्थ - ( सहायलिच्छू - सहायलिप्सुः ) 'मुझे सहायता मिले ' इस प्रकार की अभिलाषा से युक्त होकर (कप्पं न इच्छिज्ज - कल्पं न इच्छेत ) कल्पनीय - स्वाध्याय आदि क्रियामें समर्थ - योग्य भी शिष्यादिक की वाहना नहीं करनी चाहिये । किन्तु शिष्यजनों का कल्याण हो ऐसी ही वाञ्छा रखनी चाहिये । इस तरह की भावना होने पर रागादिक કષાયાથી ઉત્પન્ન થયેલ એવા ખીજા કેટલાએ દુર્ગતિમાં ગબડાવનારા પતનને પામે છે. આ એ ગાથાઓ દ્વારા વિકૃતિનું સ્વરૂપ અતાવાઈ ગયું. ૫૧૦૨૫૧૦૩)
રાગ દ્વેષ આ બન્ને દુઃખનાં મૂળ કારણ છે એવું કહીને હવે સૂત્રકાર राजने दूर ४२वाने भाटे आारान्तरथी उपाय उडे छे" कप्प " त्याहि ।
मन्वयार्थ–सहायलिच्छ्र - सहायलिप्सुः “ भने सहायता भजे " भावा प्रभारनी अलिसाषाथी युक्त थाने कप्प' न इच्छिज्ज - कल्पं न इच्छेत् दयनीय સ્વાધ્યાય આદિ ક્રિયામાં સમથ એવા શિષ્યાદિકની પણ ચાહના કરવી ન જોઈ એ. પરંતુ શિષ્ય જતાનું કલ્યાણ થાય એવી જ વાંચ્છના રાખવી જોઇએ.
उत्तराध्ययन सूत्र : ४