Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
५५२
उत्तराध्ययनसूत्रे शरीरं मानसम्बा, स्तोकमपि अल्पमपि दुखं न करोति, पूर्वार्द्धन रागयुक्तस्य दोषः प्रदर्शितः । परार्द्धन तु रागरहितस्य गुणो निगदितः ॥ १०० ॥
ननु कामभोगेषु कारणेषु विद्यमानेषु रागद्वेपरूपकार्यस्योत्पत्ति सम्भावनया न कश्चिद्वितरागः सम्भवति, तत्कथमस्य दुःखाऽभावः स्यादिति चेत् , उच्यतेमूलम्-नै कामभोगा समयं उति,न यावि भोगा विगइं उवेति । 'जे तप्पओसी य परिग्गेही य, सो तेसैंमोहा विगैइ उवेइ ॥१०१॥ छाया-न कामभोगाः समतां उपयान्ति, न चाऽपि भोगा विकृति उपयान्ति ।
__ यस्तत्प्रद्वेषी च परिग्रही च, स तेषु मोहात् विकृति उपैति ॥ १०१ ॥ टीका--'न कामभोगा' इत्यादि
कामभोगाः-कामौ-शब्दरूपे, भोगा-गन्धरसस्पर्शाः, तौ च भोगश्चेति, कामभोगाः शब्दाऽदयः। समताम्समभावम्-रागद्वेषोऽभावरूपां प्रति हेतुत्वं स्मरण आदि रूप भाव (कयाइ-कदाचित् ) किसी भी कालमें (थोवंपिस्तोकमपि ) जरा सा भी (किंचि-किञ्चित् ) शारीरिक एवं मानसिक दुःखं न करेंति-दुःखं न कुर्वन्ति) दुःख नहीं उत्पन्न करते हैं। - भावार्थ-जो मनुष्य इन्द्रियों के विषयोंमें एवं मनके संकल्प विकल्परूप भावोंमें रागद्वेष किया करते हैं वे ही सदा दुःखी होते हैं । परन्तु जो वितराग हैं वे इन विषयों द्वारा किसी भी समय किञ्चित् मात्र भी दुःख नहीं पाते हैं। इस तरह रागी दुःखी होता है और वीतरागी दुःखी नहीं होता है। यह बात इस गाथा द्वारा सूत्रकारने कही है ॥१०॥
कामभोगरूप कारणों के विद्यमान होने पर रागद्वेषरूप कार्य अवश्यंभावी हैं इसलिये कोई भी वीतराग नहीं हो सकता तो फिर दुःखका विषय तम भननु २०२९ २मा३ि५मा कयाइ-कदाचित् । पY समेगामा थोपि-स्तोकमपि ४२॥ सर ५६ किंचि-किञ्चित् शारीरि४ मन मानसि दुःखं न करेंति-दुःखं न कुर्वन्ति : अत्पन्न ४३॥ शत नथी.
ભાવાર્થ-જે મનુષ્ય ઈન્દ્રિયોના વિષયમાં અને મનના સંકલ્પ વિકલ્પ રૂપ ભાવમાં રાગદ્વેષ કર્યા કરે છે તે જ સદા દુઃખી રહ્યા કરે છે. પરંતુ જે વીતરાગ છે તે, આ વિષય દ્વારા કેઈ પણ સમયે કિંચિત માત્ર પણ દુઃખ પામતા નથી. આજ રીતે રાગી દુઃખી થાય છે. અને વીતરાગી દુઃખી થતા નથી. એ વાત આ ગાથા દ્વારા સૂત્રકારે બતાવેલ છે. ૧૦૦
કામગ રૂપે કારણે વિદ્યમાન હવાથી રાગદ્વેષ રૂપ કાર્ય અવશ્ય ઉપસ્થિત થાય જ છે. આ કારણે કઈ પણ વીતરાગ ન થઈ શકે તે પછી દુઃખને
उत्तराध्ययन सूत्र:४