Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ०३२ प्रमादस्थानवर्णने मनोनिरूपणम्
टीका--' भावाणुरत्तस्स' इत्यादि--
एवं भावानुरक्तरस्य नरस्य कदाचित् किञ्चित् सुखं कुतो भवेत् , तत्रभावानुरागे, तथा-उपभोगेऽपि क्लेश दुखं भवति, यस्य-उगभोगस्य, कृते दुख निर्वर्तयति । इत्यन्वयः व्याख्या पूर्ववत् ॥ ९७ ॥
एवं भावविषये रागोऽनर्थहेतुरित्युक्तम् , अथ तत्र-द्वेषोऽप्यनर्थहेतुरित्याह-- मूलम्-एमेवे भावम्मि गओ पओसं, उवेइ दुक्खोहपरंपराओ। पदुद्दचित्तोय चिणांइ कम्मं, जं से पुणो होई दुहं विवागे॥९८ छाया--एवमेव भावे गतः प्रद्वेष, उपैति दुःखौघपरम्पराः ।
प्रद्विष्टचित्तश्च चिनोति कर्म, यत्तस्य पुनः भवेत् दुखं विपाके।।९८॥ टीका--' एवमेव भावम्मि' इत्यादिभावे अनिष्टस्मरणाऽद्यात्मके, अनिष्टवस्तु वियोगचिन्तने, इत्यर्थः, प्रद्वैषं 'भावाणुरत्तस्स' इत्यादि।
इस प्रकार भावमें अनुरक्त पुरुषको किसी भी समय थोड़ा सा भी सुख कैसे हो सकता है। उस भावके अनुरागमें तथा उपभोगमें भी जब क्लेश एवं दुःख होता है तब क्यों यह जीव उसके निमित्त दुःख उठाता है ॥९७॥
इस प्रकार भावविषयक रागको अनर्थका हेतु कहा अब द्वेष भी अनर्थका हेतु होता है सो कहते हैं--'एमेव' इत्यादि।
अन्वयार्थ--(भावम्मि-भावे ) अनिष्ट पदार्थके स्मरणरूप भावमें अर्थात् 'अनिष्ट वस्तुका वियोग हो जावे' इस प्रकारके विचारमें (पओसं गओ-प्रदेषं गतः) प्रद्वेषको प्राप्त हुआ जीव (एमेव-एवमेव)
" भावाणुरत्तस्स" त्या !
આ પ્રમાણે ભાવમાં અનુરક્ત પુરૂષને કેઈપણ સમય થોડું પણ સુખ કઈ રીતે મળી શકે, એ ભાવના અનુરાગમાં તથા ઉપભેગમાં પણ જ્યારે કલેશ અને દુઃખ થાય છે ત્યારે જીવ એના નિમિત્ત દુઃખ શા માટે ઉઠાવતે હશે? Iળા
આ રીતે ભાવવિષયક રાગને અનર્થનો હેતુ કહી બતાવ્યો હવે દ્વેષ પણ मानना हेतु डाय छ, भने ४ छ.-" एमेव" त्या __भावम्मि-भावे मनि०४ पार्थ ना २भ२५३५ मामा मर्थात “ अनिष्ट परतुन वियास थ तय" - २॥ वियामा पओसं गओ-प्रद्वेष गतः प्रदेषने प्रास भने १ एमेव-एवमेव ॥ अमाए दुक्खोहपरंपराओ-दुःखौघ
उत्तराध्ययन सूत्र:४