Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
૧૪૮
उत्तराध्ययनसूत्रे म्लम्-मोसस्स पच्छार्य पुरत्थेओ य, पओगकाले य दुही दुरते। एवं अदत्ताणि समाययन्तो, भावे अतितो दुहिओ अणिस्सो॥९६॥ छाया--मृपावादस्य पश्वाच्च पुरस्ताच्च, प्रयोगकाले च दुःखी दुरन्तः ।
एवं अदत्तानि समाददानः, भावे अतृप्तो दुःखितः अनिनः ॥ ९६ ॥ टीका-'मोसस्स' इत्यादि---
मृषावादस्य मृषाभाषणस्य, पश्चाच्च पुरस्ताच्च, प्रयोगकाले च दुःखी सन् दुरन्तो दूरे दीर्घकाले अन्तो यस्य सः दुरन्तः दीर्घकालावधि कष्टभाग् भवति। एवम्अदत्तानि समाददानः भावे भावविषये, अतृप्तः सन तथा-अनिश्रः सन् , दुःखितो भवति, इत्यन्वयः। शेष व्याख्या पूर्ववत् ॥९६ ॥ मूलम्-भावाणुरत्तस्स नरस्स एवं, कत्तो सुहं होज कयाई किंचि। तत्थोवभोगेवि"किलेस दुक्खा निव्वत्तए जस्सं कएण दुक्खं ॥९७ छाया--भावानुरक्तरस्य नरस्य एवं, कुतः सुखं भवेत् कदाचित् किंचित् ।
तत्रोपभोगेऽपि क्लेशदुःखम् , निवर्तयति यस्य कृते खलु दुःखम् ॥१७॥ दोषसे (मायामुसं वह-मायामृषावर्द्धते) मायायुक्त असत्यभाषण अधिक होता है। (तत्थवि दुक्खा से न विमुच्चह-तत्रापि दुःखात् स न विमुच्यते) मृषाभाषणमें भी वह जीव दुःखसे नहीं छूटता है ॥९५॥
'मोयस्स' इत्यादि।
सरलार्थ-मृषाभाषणके पहिले तथा बादमें एवं उसके प्रयोगकालमें दुःखी वह जीव दुष्ट अवसानवाला होता है। इस प्रकार अदत्तको ग्रहण करनेवाला वह भाव विषयमें अतृप्त होकर तथा निःसहाय होकर दुःखित ही होता है ॥१६॥
असत्य मा मधि४ मने छे. तत्थवि दुःक्खा से न विमुच्चइ-तत्रापि दुःखात् सन विमुच्यते भूषालाषय ४२ना२ से मथी छुटारी मेजयी શકતું નથી. પા
“ मोयस्स" त्याहि.
મૃષાભાષણ કરતાં પહેલાં કે તેની પછીથી અથવા તો એ બોલવા સમયે દુઃખી એ જીવ ખરાબ ભાવના ધરાવનાર બની રહે છે. આ પ્રમાણે અદત્તને ગ્રહણ કરનાર તે ભાવવિષયમાં અતૃપ્ત થઈને તથા નિઃસહાય થઈને દાખીત જ બની જાય છે. ૯૬
उत्तराध्ययन सूत्र:४