Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे मूलम्-जे यावि दोस समुवेई तिवंतसिक्खणे सेउँ उवेइ दुक्खं। दुइंतदोसेण सऍण जंतू , न किंचि' भावं अवरझई से॥१०॥
छाया-यश्चापि द्वेषं समुपैति तीव्र, तस्मिन् क्षणे स तु पैति दुःख । दुन्तिदोषेण स्वकेन जन्तुः, न किञ्चित् भावः अपराध्यति तस्य ॥ ९० ॥
टीका-'जे यावि' इत्यादियश्च जन्तुस्तीनं द्वेषं समुपैति, स तु तस्मिन् क्षणेऽपि स्वकेन दुर्दान्तदोषेण दुःखम् उपैति, भावस्तस्य किश्चित् नापराध्यति, इत्यन्वयः । व्याख्या पूर्ववत् ।। ९० ॥ मूलम्-एगंतरत्तो रुइरंसि भावे, अतालिसे से कुणई पओसं। दुक्खस्स संपील मुवेइ बाले, न लिप्पई तेण मुंणी विरोंगो॥९१ छाया--एकान्तरक्तो रुचिरे भावे, अतादृशे स करोति प्रद्वेषं ।
दुःखस्य सम्पीडमुपैति बालः, न लिप्यते तेन मुनिर्विरागः ॥९१॥ टीका-'एगंतरत्तो' इत्यादि____ यस्तु रुचिरे भावे एकान्तरक्तो भवति, स बालः, अतादृशे-अरुचिरे भावेभावविषये वस्तुनि प्रद्वेषं इदं ममापीतिकारकमित्यादिरूपं करोति, अतएव दुःखस्य सम्पीडं उपैति विरागो मुनिस्तु तेन न लिप्यते, इत्यन्वयः शेषं व्याख्यापूर्ववत्।।९१॥
'जे यावि' इत्यादि।
जो प्राणी अमनोज्ञरूप आदि विषयक भावमें तीव्र द्वेष धारण करता है वह उस क्षणमें भी अपने ही दुर्दान्त दोषके कारण दुःखका पात्र बनता है। उसके दुःखी होने में उस भावको कुछ अपराध नहीं है।९०॥
'एगंतरत्तो' इत्यादि।
जो मनुष्य मनोज्ञ भावमें एकान्त तपत्र हो जाता है वह बाल जीव है और वही अमनोज्ञ भावमें प्रद्वेष करता है। इसी वजहसे वह
"जेयावि" त्याह!
જે પ્રાણી અમનેઝરૂ૫ આદિ વિષયક ભાવમાં તીવ્ર ઠેષ ધારણ કરે છે તે એ ક્ષણમાં પણ પિતાના જ દુર્દીત દોષના કારણે દુઃખને પાત્ર બને છે. એના દુઃખી થવામાં એ ભાવને કેઈ અપરાધ નથી. ૯૦ __" एगचरतो" त्या!ि
જે મનુષ્ય મનોજ્ઞભાવમાં એકાન્તતઃ રક્ત બની જાય છે કે બાળ જીવ છે. અને તે અમનેશ ભાવમાં પ્રષિ કરે છે. આ જ કારણથી એ દુઃખ ભોગવે
उत्तराध्ययन सूत्र :४