Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५४२
उत्तराध्ययनसूत्रे
मूलम् - भावेसुं जो गिद्धिं मुवेइँ तिव्वं, अकालियं पाँव से विणा । रागारे कामगुणे गिद्धे, करेणुमग्गावहिएं गंजे वा ॥ ८९ ॥ छाया - भावेषु यो गृद्धि मुपैति तीव्रां, आकालिकं प्राप्नोति स विनाशम् । रागातुरः कामगुणेषु गृद्धः करेणुमार्गाऽपहृतो गजो वा ॥ ८९ ॥
"
टीका- 'भावेसु जो गिद्ध ' इत्यादि
यः भावेषु = मनोज्ञरूपादि स्मरणेषु तीव्रां गृद्धिं उपैति सः आकालिकं विनाश प्राप्नोति । तत्र दृष्टान्तमाह-' रागाउरे' इत्यादि । रागातुरः, कामगुणेषु = मनोज्ञ रूपादिषु गृद्धः = आसक्तः, करेणुमार्गाऽपहतः = करेण्वा - हस्तिन्या, मार्गेण निजपथेन, अपहृतः - आकृष्टः, गजः = हस्ती, वा = इव = यथा - आकालिकं विनाशं प्राप्नोति, तद्वत् मदोन्मत्तो हि हस्ती समीपवर्त्तिनीं हस्तिनीं दृष्ट्वा तद्रूपादिमोहितः सन् तत्सङ्गमोत्सुकस्तन्मार्गानुगामितया नृपादिपरिगृहीतः सङ्ग्रामादौ समानीतः विनाशं प्राप्नोति । नन्वत्र चक्षुरादीन्द्रियवशादेव गजस्य प्रवृत्तिरिति मनः प्रकरणे दृष्टान्तोऽयमसंगत
'भावेसु' इत्यादि ।
जो मनुष्य अमनोज्ञ रूपादिकके स्मरणरूप भावों में तीव्र गृद्धिको धारण करता है वह अकालमें नष्ट हो जाता है । जैसे मनोज्ञरूपादिकोंमें आसक्त हुआ हाथी हाथिनीके द्वारा अपने मार्ग से अपहृत होकर अकाल मृत्युको पाता है । तात्पर्य इसका इस प्रकार है कि जिस प्रकार मदोन्मत्त गजराज हथिनीके पीछे पड़कर राजाके द्वारा पकड़ा जाता है और संग्राम आदि पहुंच कर मृत्युको प्राप्त हो जाता है। उसी प्रकार मनोज्ञ रूपादिकमें मोहित बना हुआ प्राणी अकालमें मृत्युको पाता है । प्रश्न - मनके इस प्रकरण में चक्षुरिन्द्रियके विषयका यह दृष्टान्त कैसे
भावेसु " त्याहि !
જે મનુષ્ય મનેાજ્ઞ રૂપાદિકના સ્મરણરૂપ ભાવામાં તીવ્ર ગુદ્ધિને ધારણ કરે છે તે અકાળમાં નષ્ટ થઇ જાય છે. જેમ મનેાજ્ઞ રૂપાદિકામાં આસક્ત અનેલ હાથી, હાથણીથી પેાતાના માર્ગ ભૂલીને અકાળમાં મૃત્યુને પામે છે. તાત્પર્ય આનું એ પ્રમાણે છે કે, જે રીતે મદેોન્મત્ત ગજરાજ હાથણીની પાછળ પડીને રાજાના સેવકાના હાથથી પકડાઈ જાય છે, અને સગ્રામ આદિમાં પહેાંચીને મૃત્યુને પ્રાપ્ત થાય છે એજ પ્રમાણે મનેાજ્ઞ રૂપાદિકમાં માહિત અનેલ પ્રાણી અકાળમાં મૃત્યુને ભેટે છે. પ્રશ્ન–મનના આ પ્રકરણમાં ચક્ષુરિન્દ્રિયના વિષયનું આ દૃષ્રાંત અસ’ગત છે,
66
उत्तराध्ययन सूत्र : ४