Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३२ स्पर्शविषये द्वेषस्य दुःखकारणत्वमाह ५३९
टीका-'एमेवफासम्मि' इत्यादि
स्पर्शे प्रद्वेषं गतः, एवमेव यथा स्पर्शानुरक्तस्तथैव, दुःखौघपरम्परा, उपैति, तथा-पद्विष्टचित्तश्च यत् कर्म चिनोति तस्य विपाके पुनदुःखं भवति, इत्यन्धयः । व्याख्या पूर्ववत् ॥ ८५॥
स्पर्शविषये रागद्वेषयोरनुद्धरणे दोषा उक्ताः, अथ तदुद्धरणे गुणमाहमूलम्-फासे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण । नै लिप्पई भवेमज्झे विसंतो, जलेण वा पुक्खरिणी पलासम्॥८६ छाया—स्पर्श विरक्तः मनुजः विशोकः, एतया दुःखौघपरम्परया।
न लिप्यते भवमध्येऽपि सन् , जलेन इव पुष्करिणी पलाशम् ॥ ८६ ॥ टीका-'फासे विरत्तो' इत्यादि
स्पर्शे विरक्तः, अतएव-विशोकः, मनुजः, भवमध्येऽपि सन् एतया दुःखौघपरंपरया न लिप्यते, जलेन पुष्करिणीपलाशमिव, इत्यन्वयः व्याख्या पूर्ववत्॥८६॥
॥ इति स्पर्शनेन्द्रियप्रकरणम् ॥ ____ स्पर्श विषयक रागको अनर्थका हेतु कहा अब तद्विषयक द्वेष भी अनर्थका हेतु होता है सो कहते हैं-'एमेव' इत्यादि।
स्पर्श विषयमें प्रदेषको प्राप्त हुआ प्राणी इसी तरहसे दुःखोंकी परम्पराको भोगता है। क्यों कि जो द्वेषचित्तवाला होता है वह कर्मों का बंध करता है और वे कर्म अपने उदयकालमें उस जीवको बार २ दुःखित ही करते हैं ॥८५।।
स्पर्श विषयक रागद्वेषके नहीं हटाने में दोष कहे अब उनके हटाने में गुण कहते हैं-'फासे विरत्तो' इत्यादि।
स्पर्श विषयमें विरक्त बना हुआ पुरुष शोक रहित हो जाता है। तथा वह संसारमें रहता हुआ भी पूर्वोक्त दुःख परम्परासे लिप्स नहीं
વિષયક રાગને અનર્થનો હેતુ કહ્યું, હવે તદુવિષયક ઠેષ પણ मनयन तुडेय छ तेने ४ छ-" एमेव" त्याह!
સ્પર્શ વિષયમાં પ્રàષને પ્રાપ્ત થયેલ પ્રાણી આજ પ્રમાણે કોની પરંપરાને ભગવે છે કેમકે, જે દ્વેષ ચિત્તવાળો થાય છે એ કર્મોને બંધ કરે છે અને એ કર્મ પિતાના ઉદય કાળમાં એ જીવને વારંવાર દુઃખીજ કરે છે.૮૫
સ્પર્શ વિષયક રાગદ્વેષને ન હટાવવાના દેષને કહ્યા, હવે તેને હટાવपा गुने ४ छ.--" फासे विरत्तो" त्या ! | સ્પર્શ વિષયમાં વિરક્ત બની રહેલ પુરૂષ શોક રહિત થઈ જાય છે. તથા એ સંસારમાં રહેવા છતાં પણ પૂર્વોક્ત દુઃખ પરંપરાથી લિપ્ત નથી થતા. જેમ
उत्तराध्ययन सूत्र:४