Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
૧૨૮
उत्तराध्ययनसूत्रे उक्तमेवार्थ निगमयितुमाह-- मूलम्-फासाणुरत्तस्स नरस्स एवं, कत्तोसुहं होज कयाइ किंचि। तत्थोपभोगेवि किलेसदुक्खं, निव्वत्तए जस्स कएण दुक्खं ॥४॥ छाया--स्पर्शानुरक्तस्य नरस्य एवं, कुतः सुखं भवेत्कदाचित् किञ्चित् ।
तत्रोपभोगेपि क्लेशदुःखम् , निवर्तयति यस्य कृते दुःखम् ॥ ८४ ॥ टीका--'फासाणुरत्तस्स' इत्यादि--
एवं स्पर्शानुरक्तस्य नरस्य कदाचित् किश्चित् सुखं कुतो भवेत् , तत्रस्पर्शानुरागे, तथा-उपभोगेऽपि-स्पर्शोपभोगेऽपि, क्लेशदुखं भवति, यस्य उपभोगस्य दुःख निर्वतयति, इत्यन्वयः । शेष व्याख्या पूर्ववत् ॥ ८४ ॥ ___ एवं स्पर्श विषये रागोऽनर्थहेतुरित्युक्तम् , अथ तत्र-द्वेषोऽप्यनर्थहेतुरित्याहमूलम्-एमेव फासम्मि गओ पंओसं, उवेई दुक्खोहपरंपराओ। पदुद्दचित्तो य चिणाँइ कम्मं, जं से पुणोहोई दुहं विवाँगे॥ छाया-एवमेव रसे गतः प्रद्वेषं, उपैति दुःखौघपरम्पराः ।
प्रद्विष्टचित्तश्च चिनोति कर्म, यत्तस्य पुनर्भवेति दुःख विपाके ॥८५॥ में निःसहायक ही बना रहता है। और हर तरहसे दुःख ही दुःख उठाता रहता है ॥८॥
'फासाणुरत्तस्स' इत्यादि।
इस प्रकार मनोज्ञ स्पर्शमें जो प्राणी अनुरक्त होता है वह कहीं पर किसी भी तरह थोड़ा सा भी सुखी नहीं हो सकता है। इस तरह जिस स्पर्श के लिये यह रात दिन दुखी होता रहता है उस स्पर्शका अनुराग तथा उसका उपभोग सुखप्रद कैसे हो सकता है किन्तु नहीं ॥८४॥
ગ કરનાર એ જીવ મનાજ્ઞ સ્પર્શમાં અતૃપ્ત બની સંસારમાં નિઃસહાયક બની જાય છે અને હર પ્રકારથી દુઃખ જ દુઃખ ભોગવતો રહે છે ૫૮૩
"फासाणुरत्तस्स" त्यादि !
આ પ્રમાણે મનેઝ સ્પર્શમાં જે પ્રાણ અનુરત બને છે તે કઈ પણ રીતે કેઈ પણ સ્થળે જરા સરખો પણ સુખી થઈ શકતું નથી. આ રીતે જે સ્પર્શના માટે એ રાત દિવસ દુઃખી થતું રહે છે. એ સ્પર્શને અનુરાગ અને તેને ઉપગ સુખપ્રદ કઈ રીતે બની શકે? કદી પણ નહીં. ૮૪
उत्तराध्ययन सूत्र :४