Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३२ गंधविषये रागस्यानर्थत्वनिरूपणम् _ ५१७ नोपैति, अतुष्टिदोषेण दुःखीसन् , लोभाविलः परस्य अदत्तम् अतिसुरभिचम्पकादि कुसुमकस्तूरीसुगन्धितैलादिवस्तु । आदत्ते-गृह्णाति, शेष व्याख्या पूर्ववत् ॥५६॥ मूलम्-तण्हाभिभूयस्स अदत्तहारिणो, गन्धे अतित्तस्स परिग्गहे थे। मार्यांमुसं वड्डई लोभदोसा, तत्थाविदुक्खा ने विमुच्चई से॥५६
छाया-तृष्णाभिभूतस्य अदत्तहारिणः, गन्धे अतृप्तस्य परिग्रहे च ।
___ मायामृषा वर्द्धते लोभदोषात् , तत्रापि दुःखान विमुच्यते सः॥५६॥ टीका--'तण्हाभिभूयस्स' इत्यादि--
गन्धे-गन्धविषयके, परिग्रहे अतृप्तस्य, अतएव तृष्णाऽभिभूतस्य, अदत्तहारिणः, मयामृषा वर्द्धते, तत्रापि स दुःखात् न विमुच्यते इत्यन्वयः । शेष व्याख्या पूर्ववत् ॥ ५६ ॥ होता है तब उस समय गंधके ग्रहण करने में अत्यंत आसक्त बनकर भी वह संतोष प्राप्त नहीं कर सकता है। इस तरह (अतुहिदोसेण दुही-अतुष्टिदोषेण दुःखी) इस असंतोषरूप दोषसे दुःखित होकर वह (परस्स-परस्य) दुसरेको भी गंधविशिष्ट द्रव्यको (लोभाविले-लोभाविलः) लोभसे मलिन होकर विना मांगे विना पूछे ग्रहण कर लेता है ॥५५॥ 'तण्हा' इत्यादि।
अन्वयार्थ-गन्धमें जब प्राणी असन्तुष्ट रहा करता है तब वह उसको ग्रहण करनेकी हरएक प्रकारसे चेष्टा किया करता है। इस तरह उसको अपनानेकी चेष्टारूप तृष्णासे आकुल व्याकुल बनेहुए उसके चित्तमें उसको चुरानेका भाव जगता है। और जब वह उसको चुरा लेता है तो उसके તૃપ્ત થતું નથી ત્યારે એ સમયે ગંધને મેળવવામાં અત્યંત આસકત બનીને ५ त संतोष प्राप्त ४१ शतनथी. २॥ प्रभारी अतुद्विदोसेण दुही-अतुष्टिदोषेण दुःखी मसाप पाना होषथा हुमित मनीन. ते परस्स-परस्य भीतना गध विशिष्ट द्रव्यन लोभाविले-लोभाविलः सामने १० मनान १२ माश्ये તેમ વગર પુછયે લઈ લે છે. જે ૫૫
" तण्हा" त्याह!
ગંધમાં જ્યારે પ્રાણી અસંતુષ્ટ રહ્યા કરે છે. ત્યારે તે એને મેળવવાની દરેક પ્રકારથી ચેષ્ટા કર્યા કરે છે. આ પ્રમાણે એને હાથ કરવાની ચેષ્ટારૂપ તૃષ્ણાથી આકુળવ્યાકુળ બનેલા એના ચિત્તમાં ચોરી કરવાને ભાવ જાગે છે અને જ્યારે એ તેને ચારી લે છે. આ પછી એ ચેરીને છુપાવવા માટે એ નાના પ્રકારનાં
उत्तराध्ययन सूत्र:४