Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३२ प्रमादस्थानवर्णने जिवेन्द्रनिरूपणम्
५२५
राग एव हिंसाद्यास्रवहेतुरिति हिंसादिद्वारेण राग एव दुःखस्य मूलकारणमिति षड्भर्गाथाभिराह—
मूलम् - रसाणुगासाणुगए ये जीवे, चराचरे हिंसई गरूवे । चिंत्तेहिं ते परितावेइ बाले, पीलेई अत्तगुरु किलिं ॥ ६६ ॥ छाया - रसानुगाशानुगतच जीवः, चराचरान् हिनस्ति अनेकरूपान् । चित्रैस्तान परितापयति बालः पीडयत्यात्मार्थगुरुः क्लिष्टः ||६६|| टीका--' रसाणुगासाणुगए ' इत्यादि --
क्लिष्टः, अतएव - आत्मार्थगुरुः, अतएव बालः, रसानुगाशानुगतः, जीवः, अनेकरूपान्, चराचरान् = चरान् - भक्षणार्थ मृगमीनप्रभृतीन् अचरान्- कन्दमूलशाकादीन् हिनस्ति, कांचि तान् विचित्रैः परितापयति, कांश्चित्तु पीडयति, इत्यन्वयः । शेष व्याख्या पूर्ववत् ॥ ६६ ॥
मूलम् - रसाणुवाएण परिग्गहेणं, उप्पोयणे रक्खणसन्निओगे । वैये वियोगे ये कहं सुहं से, संभोगकाले ये अतित्तिलाभे ॥६७
"
राग ही हिंसादि आस्रवका हेतु है इसलिये हिंसादिको लेकर राग ही दुःखका मूल कारण है इस बातको सूत्रकार छह गाथाओंसे कहते हैं
'सागा' इत्यादि ।
रसके अनुराग से पीडित हुआ जीव सर्व प्रथम संपादनीय कार्यों में रससे अपने आपको सन्तुष्ट करना ही प्रधान कर्तव्य मानता है । इसी - लिये वह अनेक त्रस और स्थावर जीवोंकी हिंसा करता है । उनमें यह किन्हीं २ जीवोंको मृग, मीन आदिकोंको खानेके लिये विविध प्रकारके उपायों द्वारा मारता है और किन्हीं २ फल, मूल, कन्द, आदिकों को यह पीडित और परितापित करता है ॥ ६६ ॥
રાગ જ હિંસાદિ આસ્રવના હેતુ છે. આ કારણે હિંસાદિને લઇને રાગ જ દુઃખનું મૂળ કારણ છે આ વાતને સૂત્રકાર છ ગાથાઓથી કહે છે.
66 रसाणुगा " इत्यादि !
રસના અનુરાગથી પીડિત બનેલેા જીવ સર્વ પ્રથમ સંપાદનીય કાર્યોંમાં રાતે પાતાની ૠતને સંતુષ્ટ કરવામાં જ પ્રધાન કર્તવ્ય માને છે. આજ કારણે તે અનેક ત્રસ અને સ્થાવર જીવાની હિંસા કરે છે. આમાં તે કાઈ કાઈ જીવાતે હરણ, માછલાં, આદિકાને ખાવામાટે વિવિધ પ્રકારના ઉપયાથી મારે છે અને ફાઈ કાઈ મૂળ મૂળ કે, આફ્રિકાને એ પીડા પહેાંચાડીનેપરિતાપિત કરે છે.૬૬)
उत्तराध्ययन सूत्र : ४