Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदशिनी टीका अ० ३२ प्रमादस्थानवर्णने जिवेन्द्रियनिरूपणम् ५२३ खादने गृद्धः, मत्स्यः वडिशविभिन्नकायः="अग्रभागसंग्रथितमांसा, कुटिलीकृता, मत्स्यवेधनकशलौहशलाका, बडिशमुच्यते" तेन विभिन्न कायः-विदारितदेहः सन् यथा-आकालिकं विनाशं प्रामोति तद्वदित्यर्थः । शेष व्याख्या पूर्ववत् ।। ६३ ॥ मूलम्-जेयावि दोसं समुवेइ तिवं, तंसिक्खणे सेउँ उवेइ दुक्खं। दुदंतदोसण सऍण जंतु, न किंचि रस्सं अवरज्झई से ॥६॥ छाया-यश्चापि द्वेषं समुपैति तीव्र, तस्मिन् क्षणे स तु उपैति दुःखम् ।
दुर्दान्तदोषेण स्वकेन जन्तुः, न किञ्चित् रसोऽपराध्यति तस्य ॥६४॥ टीका-'जेया वि' इत्यादि
यश्च जन्तु स्तीनं द्वेषं समुपैति, स तु तस्मिन् क्षणेऽपि स्वकेन दुर्दान्तदोषेण दुखं उपैति, रसस्तस्य किंचित् नापराध्यति, इत्यन्वयः । व्याख्या पूर्ववत् ॥६४॥ (रागाउरे वडिशविभिन्नकाए मच्छे आमिसभोगगिद्धे-रागातुरः बडिशविभिन्नकायः मत्स्यः आमिषभोगगृद्धः) मांसके खाने में लोलुप बना हुआ मत्स्य उसके रागसे आतुर बनकर बडिश ( कांटेसे बिद्ध होकर अकालमें मृत्युको पाता है।
भावार्थ-मछलीको पकडनेवाले धीवर एक लोहेके टेड़ीनोक वाले कांटेमें मांसखण्ड लटकाकर उसको पानीमें डोरेसे बांधकर डाल देते हैं। मछली उस मांसखंडको ज्यों ही खाती हैं त्यों ही वह कांटा उसके गलेमें घुस जाता है। इस तरह वह मछली उस कांटेमें विद्ध होकर उसके हाथ पड़कर अकालमें मृत्युको पाती है। इसी तरह जो जिह्वाइन्द्रियका लोलुपी होता है वह भी अकालमें अपने प्राणोंको गवाँ देता है ॥६३॥ भोगगिद्धे-रागातुरः बडिशविभिन्न कायः मत्स्यः आमिषभोगगृद्धः भांसने मापामा લેપ બનેલ માછલું એના રાગમાં આતુર બનીને ગલના કાંટામાં ફસાઈને અકાળે મૃત્યુ પામે છે.
ભાવાર્થ–માછલાને પકડનાર માછીમાર એક લેઢાના વાંકી અણીવાળા કાંટામાં માંસને કટકો લટકાવીને દેરાથી બાંધી તેને પાણીમાં લટકાવી દે છે. માછલું એ માંસના ટુકડાને ખાવા જાય છે ત્યાં એ અણીદાર કટે તેના ગળામાં ઘુસી જાય છે આ પ્રમાણે એ માછલી તે કાંટામાં સપડાઈને મચ્છીમારના હાથમાં પકડાઈ જઈ અકાલમાં મૃત્યુ પામે છે. આ જ પ્રમાણે જે જીવ જી હા ઈન્દ્રિયને લોલુપી હોય છે તે પણ અકાળે પિતાના પ્રાણને शुभावी छ. ॥६॥
उत्तराध्ययन सूत्र:४