Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे मूलम्-मोसस्स पच्छाय पुरत्थओय, पओगकाँलेय दुही दुरंते । एवं अदत्ताणि समाययंतो, गन्धे अतित्तो दुहिओ अॅणिस्सो॥५७॥ छाया--मृषा पश्चाच्च पुरस्ताच्च, प्रयोगकाले च दुःखी दुरन्तः ।
एवं अदत्तानि समाददानः, गन्धे अतृप्तः दुःखितः अनिश्रः ॥१७॥ टीका--' मोसस्स' इत्यादि--
एवं गन्धे, अतृप्तः, 'मोसस्स' मृषावादस्य, पश्चाच्च पुरस्ताच्च, प्रयोगकाले च, दुःखी सन् दुरन्तो भवति । एवं अदत्तानि समाददानः, गन्धे अतृप्तः सन् , तथा अनिश्नः सन् दुःखितो भवति, इत्यन्वयः । व्याख्या पूर्ववत् ॥ ५७ ॥
उक्तमेवार्थ निगमयितुमाह-- मूलम्-गंधाणुरत्तस्स नरस्स एवं, कत्तो सुहं होज कयाई किंचिं।
तत्थोपभोगेवि किलेस दुक्खं, निवेत्तई जस्स केएणं देवखं ॥५८ छाया-गन्धानुरक्तरस्य नरस्य एवं, कुतः सुखं भवेत् कदाचित् किंचित् ।
तत्रोपभोगेपि क्लेशःदुखं, निर्वतयति यस्य कृते खलु दुःखम् ॥ ५८ ॥ गोपनके लिये वह अनेक प्रकारसे मायाप्रधान असत्य भाषण किया करता है। इस तरह इस असत्य भाषणरूप दोष जनित दुःखसे वह कभी नहीं छूट सकता ॥५६॥
'मोसस्स' इत्यादिइस प्रकार गंधमें अतृप्त प्राणी मृषावाद बोलनेके पहिले तथा पीछे एवं मृषावाद बोलते समय दुःखी होता हुआ अन्तमें दुःख ही पाता है। इस तरह अदत्तको ग्रहण करतो हुआ वह गंधमें नहीं तृप्त होने के कारण अनिश्र-निराधार होकर दुःखित ही बनता है ॥५७॥ માયા પ્રધાન અસત્ય ભાષણ કરતા રહે છે. આ પ્રમાણે અસત્ય ભાષણરૂપ દેશથી तना ही ५५ छुट४।२। थत। नथी. ॥५६॥
" मोसस्स" त्याह!
આ પ્રમાણે ગંધમાં અતૃપ્ત એ એ પ્રાણું ખોટું બોલતાં પહેલાં અને ખોટું બોલતી વખતે દુઃખી થાય છે અને અંતે પણ દુઃખ જ પામે છે. આ પ્રમાણે પારકી વસ્તુને મેળવ્યા પછી પણ એ ગંધથી તૃપ્ત થતું નથી. અતુમિના કારણે નિરાધાર બનીને એ સદા દુખિત જ રહે છે. પણ
उत्तराध्ययन सूत्र:४