Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका. अ० २६ आहारत्यागस्य षट्कारणानि
अथ थैः कारणैर्भक्तादिग्रहणं न कर्तव्यं, तानि कारणानि प्रस्तुवन् पाहमूलम्-निग्गथो धिइमंतो, निग्गंथी वि नं करिज छहिं च ।
ठाणेहिं तु इमेहिं अणतिकमणा ये से होई ॥३४॥ छाया-निर्ग्रन्थो धृतिमान् निर्ग्रन्थी अपि न कुर्यात्मभिरेव ।
स्थानैस्तु एभिः, अनतिक्रमणं च तस्य भवति ॥ ३४ ॥ टीका-'निग्गंथो' इत्यादि
धृतिमान् धर्माचरणं प्रति धैर्ययुक्तो निर्ग्रन्थः साधुः, धृतिमती निर्ग्रन्थीसाध्वी, साऽपि एभिः अनन्तरं वक्ष्यमाणैः पभिरेव स्थानस्तु भक्तपानगवेषणं न कुर्यात् । तस्य फलमाह- अणतिकमणा' इत्यादि । तस्य निग्रन्थस्य तस्या निग्रन्थ्याश्च अनतिक्रमण संयमयोगानामनुल्लङ्घनं भवति ॥३४॥ लिये-आहारपानीका लेना आवश्यक है। धर्मध्यानकी चिन्ता भी जब तक आहारपानी न मिल जावे तबतक निश्चिन्तरूपसे नहीं सधती है। अतः इस ध्यानको चिन्ताके लिये आहारपानीका लेना आवश्यक है। ये छह कारण हैं।इन छह कारणांको लेकर मुनि आहार पानीकी गवेषणा करें॥३३॥
जिन कारणोंसे भक्त आदिका ग्रहण साधुको नहीं करना चाहिये सूत्रकार उन कारणोंको कहते हैं-'निंग्गंथो' इत्यादि। ___ अन्वयार्थ-(धीइमंतो-धृतिमान् ) धर्माचरणके प्रति धैर्यशाली (निग्गंथो-निर्ग्रन्थः) निग्रन्थ साधु अथवा धृतिमती (निग्गंधी-निग्रन्थी) साध्वी ये दोनों भी (इमेहिं-एभिः) इस वक्ष्यमाण (छहिं एव ठाणेहिषभिरेवस्थानः) छह स्थानोंके उपस्थित होने पर (न करिज्ज-न कुर्यात् ) પ્રાણેના પરિત્રાણને માટે આહાર પાણી લેવા આવશ્યક છે. ધર્મધ્યાનની ચિંતા પણ જ્યાં સુધી આહાર પાણી ન મળે ત્યાં સુધી નિશ્ચિત રૂપથી સાધી શકાતી નથી. આથી આ ધ્યાનની ચિંતાના માટે આહાર પાણીનું લેવું આવશ્યક છે. આ છે કારણ છે. આ છે કારણને લઈને મુનિ આહાર પાણીની ગવેષણા કરે. ૩૩
જે કારણોથી ભકત આદિનું ગ્રહણ સાધુએ ન કરવું જોઈએ એ કારણેને सूत्र १२ मतावे छे--" निमगंथो" त्याल!
मन्वयार्थ:-धिइमंतो-धृतिमान् घायरघुना त२५ सपो धैर्याणी निगंथो-निर्ग्रन्थः निर्गय साधु म तिमता निग्गंधी-निम्रन्थी सपा से भन्ने पर इमेहि-एभिः ॥ पक्ष्यमा छहिं एव ठाणेहिं-षड्मिरेण स्थानः ७ स्थानाना उपस्थित थवाथी न करिज्ज-न कुर्यात् मातपानी जवषयान ४२.
ઉત્તરાધ્યયન સૂત્ર : ૪