Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
૧૭૮
उत्तराध्ययन सूत्रे
श्रुताराधना चैकाग्रमनः संनिवेशनया विना न भवतीत्यतः पञ्चविंशतितमां तामाहमूलम् - एकग्गमणसंनिवेसणयाए णं भंते! जीवें किं जणेइ ? । एकग्गमणसंनिवेसणाए णं चित्तनिरोहं करेइ ॥ २५ ॥
छाया - एकाग्रमनः संनिवेशनया खलु भदन्त ! जीवः किं जनयति ? | एकाग्रमनः संनिवेशनया खलु चित्तनिरोधं करोति ॥ २५ ॥
टोका - एकग्गमणसंनिवेसणयाए' इत्यादि
शिष्य आह- हे भदन्त ! एकाग्रमनः संनिवेशनया एकम् - एकमेव, अग्रम्-अग्रवर्ति लक्ष्यम् - आलम्बनं यस्य तदेकाग्रम्, एकाग्रं च तन्मनश्च तस्य संनिवेशन - स्थापना अथवा - एका-एकाग्रावस्थायां मनः संनिवेशना-मनसः स्थापना एकाग्रमनः संनिवेशना, तया खलु जोवः किं जनयति=कं गुण मुत्पादयति ?, गुरुराह
जीव जैसे २ इस श्रुताराधनाको करता है वैसे २ उसके हृदय में अपूर्व २ तत्त्वज्ञान उत्पन्न होता है । इससे उसका अज्ञान भाव दूर होकर वह उत्तरोत्तर संवेग भावको प्राप्त करता है । जब जीव संवेगशाली बनता है तो फिर इसको रागादिक जनित क्लेश व्यथित नहीं कर सकते हैं ॥ २४ ॥
श्रुतकी आराधना एकाग्रमनके विना नहीं होती है इसलिये पच्चीसवे बोल में एकाग्रमनका फल कहते हैं-' एगग्ग ' इत्यादि ।
अन्वयार्थ - (भंते एकग्गमणसंनिवेसणयाए जीवे किं जणेह-भदन्त ! एकाग्रमनः संनिवेशनया जीवः किं जनयति ) मनकी एकाग्रता से अपने लक्ष्यपर मनको जमानेसे- जीवको क्या लाभ होता है ? तो इसका उत्तर इस प्रकार है कि (एकग्गमण संनिवेसणाए णं चित्त निरोहं करेइ-एकाग्र
જીવ જેમ જેમ આ શ્રુતની આરાધનાને કરે છે તેમ તેમ તેના હૃદયમાં અપૂર્વ અપૂર્વ તત્વજ્ઞાન ઉત્પન્ન થતું જાય છે. આનાથી એના અજ્ઞાનનેા ભાવ દૂર થઇને તે ઉત્તરાત્તર સવેગભાવને શુસ કરતે રહે છે, જ્યારે જીવ સ ંવેગશાળી બની જાય છે. ત્યારપછી એને રાગ આર્દિથી ઉત્પન્ન થતા કલેશ વ્યથા કરી શકતા નથી।।૨૪। શ્રુતની આરાધના એકાગ્ર મનના વગર થઈ શકતી નથી. આ માઢે परथी समां मोलभां खेडा भननु उडे छे" एगमा " त्यिाहि ! भंते एकग्गमणसंनिवे सणयाए जीवे किं जगेइ-भदन्त एकाग्रमनः संनिवेशनया जीवः किं जनयति भननी भेाश्रताथी पोताना वक्ष पर भनने भाववाथी भवने यो साल छे तो मानो उत्तर या प्रमाणे छे है, एकग्गमणसंनिवेसणाए णं चित्तनिरोहं करेइ - एकाग्रमनः संनिवेशनया चित्तनिरावं करोति । दक्ष ५२
उत्तराध्ययन सूत्र : ४